Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला ।
[चामरः प्रथमं पापगणो ध्रुवं
शल्यश्चरणगणस्य स्थापय ततो युगलम् । षोडशकलाः पदे पदे ज्ञायन्ते.
पिङ्गलः प्रभणति पङ्कावली."." ॥] हे मुग्धे, यत्र प्रथमं चामरो गुरुः, ततः पापगणः पञ्चकलः सर्वलघुको गणः ध्रुवं निश्चितम्, ततः शल्यो लघुः, ततः पश्चाच्चरणगणजुअ भगणद्वयं स्थापय । एवं च षोडशकलाः पदे पदे ज्ञायन्ते यत्र तत् पङ्कावली छन्द इति पिङ्गलः प्रभणति ॥ वाणीभूषणे तु-'पादे कुसुमरसगन्धमतः शरगण्डकयुगलकरूपमुपाहर। नागनृपतिवरभाषितमुद्दयुति वृत्तममलमिह पङ्कावलिरिति ॥' पङ्कावलिमुदाहरति-जहा (यथा)
सो जग जणमउ सो गुणमन्तउ
जे कर परउअआर हसन्तउ । जो पुण परअआर विरुज्झइ
तासु जणणि किं ण थकइ वञ्झइ ॥ १६६ ॥ [स जगति जातः स गुणवा
न्यः करोति परोपकारं हसन् । . यः पुनः परोपकारं विरुध्यते
_____ तस्य जननी किं न तिष्ठति वन्ध्या ॥] स एव जगति जातः, स एव गुणवान् , यः करोति परोपकारं हसननायासेन । यः पुनः परोपकार विरुध्यते तस्य जननी किमिति वन्ध्यैव न तिष्ठति ॥ यथा वा[णीभूषणे]'शारदविशदनिशामपि निन्दति संप्रति हृदयभिदामनुविन्दति । मन्मथविशिखभयेन निमीलति माधव तव विरहेण विषीदति ॥' उद्दवणिका यथा-5, , , sh, su, १३४४ = ५२ ॥ पङ्कावली निवृत्ता ॥
अथ त्रयोदशाक्षरे प्रस्तार एव कानिचिद्वृत्तानि प्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं मृगेन्द्रमुखं छन्दः
भवति मृगेन्द्रमुखं नजौ जरौ गः ॥ १६७ ॥ यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः, ततो गो गुरुर्भवति तन्मृगेन्द्रमुखं छन्दः ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256