Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 168
________________ १५२ काव्यमाला। 'अपहर पुरहर मम दरमभिनवकलियुगभयहर । हिमगिरि विहितशयनवर सुकृतसुलभ शशधर ॥' तरलनयनी निवृत्ता । __ अथ सुन्दरीच्छन्दःणगण चामर गन्धजुआ ठवे चमर सल्लजुआ जइ संभवे । रगण एक पदान्त हि देक्खिआ सुमुहि सुन्दरि पिङ्गललक्खिआ १४५ [नगणश्चामरो गन्धयुगं स्थाप्यते चामरः शल्ययुगं यदि संभवति । रगण एकः पदान्ते दृश्यते सुमुखि सुन्दरि पिङ्गललक्षिता ॥] हे सुमुखि, यत्र पूर्व नगणस्त्रिलध्वात्मको गणः, ततश्चामरो गुरुः, तदनन्तरं गन्धयुगं लघुद्वयं स्थाप्यते, ततश्चामरो गुरुः, ततश्च शल्ययुगं लघुद्वयं यदि संभवति, ततश्चैको रगणो मध्यलघुको गणः पादान्ते दृश्यते तत्सुन्दरीनामकछन्दः पिङ्गलेन लक्षितमिति ॥ भूषणे तु–'कुसुमगन्धरसैरतिभूषिता चरणसंगतनपुरमण्डिता । करसुवर्णलसद्वलयान्विता स्फुरति कस्य न चेतसि सुन्दरी ॥' अथ च-तादृशी सुन्दरी नायिका कस्य चेतसि न स्फुरतीत्यर्थः॥ सुन्दरीमुदाहरति—जहा (यथा)वहइ दक्षिणमारुअसीअला रवइ पश्चम कोमल कोइला । महुअरा महुपाणबहूसरा धरइ सुन्दरि संभममादरा ॥ १४६ ॥ [वहति दक्षिणमारुतशीतलो रौति पञ्चमं कोमलं कोकिलः। . मधुकरा मधुपानबहुस्वरा धरति सुन्दरी संभ्रममादरात् ॥] . कश्चित्स्वमित्रं प्रत्याह-शीतलो दक्षिणो मारुतो मलयानिलो वहति, कोकिल: पिकोऽपि कोमलं पञ्चमं रौति । मधुकरा भ्रमरा मधुपानेन बहुस्वराः सन्तो भ्रमन्ति । अत एतादृशे वसन्ते महोत्सवे जाते सतीयं सुन्दरी कान्ता श्लेषनिमित्तं संभ्रममावेगमादराद्दधातीति ॥ उद्दवणिका यथा-1, 5, 4, 5, , sis, १२४४-४८ ॥ यथा वा[णी. भूषणे]--'असुलभा शरदिन्दुमुखी प्रिया मनसि कामविचेष्टितमीदृशे । मलयमारुतचालितमालतीपरिमलप्रसरो हतवासरः ॥' सुन्दरी निवृत्ता ॥ , अथ द्वादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथम प्रमिताक्षरच्छन्दः [वाणीभूषणे] करसङ्गिशङ्खवलया सरसा कनकद्वयैकवलया सुभुजा ॥ बरवणिनी रसिकसेव्यपदा प्रमिताक्षरा विजयते वनिता ॥ १४७॥ वनितापक्षे-सुगमोऽर्थः । वृत्तपक्षे-सगणजगणाभ्यां (सगणाभ्यां च) प्रमिताक्षरेति फलितोऽर्थः ॥ अत एव छन्दोमञ्जर्यो 'प्रमिताक्षरा सजससैः कथिता' इत्युक्तमिति ॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256