Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 154
________________ १३८ काव्यमाला। भोः शिष्याः, यत्र प्रथमं द्विजवरयुगं चतुर्लघुकगणद्वयम्, ततो लघुद्वयं पदे पदे अन्ते प्रकटितो वलयो गुरुयंत्र । एवं पदचतुष्टयेऽष्टचत्वारिंशत् ४८ कला यत्र, तद्दमनकमतिललितं छन्दो भवतीति फणिपतिः पिङ्गलो भणति । द्विजवरद्वयसगणाभ्यां दमनकं छन्द इति फलितोऽर्थः ॥ तथा च भूषणे-'द्विजवरगणयुगममलं तदनु च कलय करतलम् । फणिपतिवरपरिगणितं दमनकमिदमतिललितम् ॥' इति ॥ दमनकमुदाहरति-जहा (यथा)परिणअससहरवअणं विमलकमलदलणअणम् । विहिअअसुरकुलदलणं पणमह सिरिमहुमहणम् ॥ ११० ॥ [परिणतशशधरवदनं विमलकमलदलनयनम् । विहितासुरकुलदलनं प्रणमत श्रीमधुमथनम् ।।] भो लोकाः, श्रीमधुमथनं कृष्णं प्रणमत । कीदृशम् । परिणतस्य परिपूर्णषोडशकलस्य शशधरस्येव वदनं यस्य तम् । पुनःविमलकमलदलवन्नयनं लोचनं यस्य तम् । विहितमसुरकुलानां दनुजकुलानां दलनं कृतं येन तम् ॥ यथा वाणीभूषणे]-'प्रणमत मधुरिपुचरणं भवजलनिधिपरितरणम् । अभिनवकिसलयरुचिरं सुरपतिसकलभयहरम् ॥' इति ॥ उद्दवणिका यथा-॥m, n, us, ११४४-४४ ।। दमनकं निवृत्तम् ॥ अथ सेनिकाछन्दःताल णन्दएसमुद्दतूरआ जोहलेण एहु छन्द पूरआ। गारहाइ अक्खराइ जाणिआ णाअराअजम्पिएअ सेणिआ॥११॥ [ताल आनन्दसमुद्रतूर्यां जोहलेनैतच्छन्दः पूरणीयम् । एकादशाक्षरां जानीत नागराजजल्पितां सेनिकाम् ॥] भोः शिष्याः, यत्र प्रथमं ताल आदिगुरुस्त्रिकलः । तत एवं णन्दसमुहतूरआ आनन्दसमुद्रतूर्याख्या आदिगुरवस्त्रिकला एवं ततश्च जोहलेन रगणेन मध्यलघुकगणेनैतच्छन्दः पूरणीयम् । अत्र च-एकादशाक्षराणि पादे ज्ञातव्यानीति नागराजेन पिङ्गलेन जल्पितां सेनिकां जानीत इति ॥ 'श्रेण्युदीरिता रजौ रलौ गुरुः' इति छन्दोमार्यो गणभेदेन नामान्तरमुक्तम् ॥ वाणीभूषणे तु–'हारशङ्खमण्डनेन मण्डिता या पयोधरेण वान्त्य अङ्किता। रूपनुपुरेण चातिदुर्लभा सेनिका भुजङ्गराजवल्लभा ॥' गुरुलघुक्रमेणैकादशापि वर्णा यत्र सा सेनिका । सैव च यदा हारशङ्खविपरीताभ्यां रूपनपुराभ्यां लघुगुरुभ्यां क्रमशो मण्डिता सती वसुवर्णानन्तरं च यदि रगणविपरीतेन पयोधरेण जगणेनाङ्किता भवति तदा सा भुजङ्गराजवल्लभातिदुर्लभा सेनिका भवतीति विपर्ययेण सेनिकाच्छन्दोद्वयमुक्तमिति ॥ १. 'यस्यां तालो गुरुनन्दो लघुः समुद्रसंख्यस्थाने स्थानचतुष्टये' इति रवि०.

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256