Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला ।
विरचितभस्मालेपपरिपूर्णम् । रिपूणामन्धकगजादीनां मथनम् । सुरैरिन्द्रादिभिः सेवितचरणम् । मुनिगणानां शरणं रक्षितारम् । भवभयहरणं संसारभीतिनाशनमन्ते तारकोपदेशात् । शूलधरम् । आनन्देन सहितं वदनं यस्य । सुन्दरं रमणीयं लोचनं यस्य । गिरिवरः कैलासस्तत्र शयनं यस्य ॥ उदृवणिका यथा-us, is, ss, us, sh, Sh, su, ॥5, (३२) m, us, SII, Is, ss, us, SI, us, (३२) ॥s, n, su, m, s, Im, ss, ॥s, (३२) ss, m, ss, Im, SII, III, SII, Is, (३२) ॥ वाणीभूषणे यथा-'विविधायुधमण्डितसंगरपण्डितरणदण्डितपाखण्डभटे चण्डासुरखण्डिनि पुरहरमण्डिनि शशधरखण्डिनि बद्धजटे । भवसागरतारिणि दुर्गतिहारिणि मङ्गलकारिणि मयि सुचिरं गिरिराजसुवासिनि शैलनिवासिनि शंभुविलासिनि देहि वरम् ॥' __ अथ दुम्मिल(दुर्मिला)छन्द:तीसदुहीमत्तह परिसंजुत्तह वुहअण एअ भणंति णरा
विसमत्ति अ ठाअहि एरिसभागहिँ पअ पअ दीसइ कण्णगणा । ता दह पढमं बे अट्ठाअं तेह चउदह तीअहि किअणिलओ
जो एरिसि छंदे तिहुअणवंदे सो जैणउ उहु दुम्मिलओ ॥१४७॥ द्वात्रिंशन्मात्राभिः परिसंयुक्तं बुधजना एतद्भणति नरा
विश्राम्यति च स्थानेष्वेतादृशभागेषु पदे पदे दृश्यते कर्णगणः । तद्दशसु प्रथमं द्वितीयमष्टमं ततश्चतुर्दशसु तृतीयया कृतनिलयं
यदेतादृशं छन्दस्त्रिभुवनवन्दितं तद्रुध्यध्वमहो दुर्मिलकम् ॥] हे नरा बुधजनाः, पिङ्गलस्तमिलकानामकं छन्दो भणति । तत्किम् । यद्द्वात्रिंशन्मात्राभिः परिसंयुक्तम् । पाद इति शेषः । यच्च विश्राम्यति त्रिषु स्थानेषु एतादृग्भागेषु विरतिर्भागत्रितयेषु । पदे पदे प्रतिपदं दृश्यते कर्णगणो गुरुद्वयात्मकः । तत्प्रथमं विश्रामस्थानं दशसु, बे द्वितीयं विरतिस्थानं अट्ठाअं अष्टमं स्थानम् । ततश्चतुर्दशसु मात्रासु तृतीयविरत्या कृतनिलयम् । यदेतादृशं त्रिभुवनवन्दितं छन्दः, तद्वध्यध्वमहो जना इति ,पिङ्गलो भणति । इति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाहदेहवसुचउदह विरइ कर बिसम कण्णगण देहु ।
अंतर विप्पपइक भण दुम्मिल छंद कहेहु ॥ १४८ ॥ १. 'वुहअणराउ (बुधजनराजो)' रवि०. २. 'ठामइ' रवि०. ३. 'जइ बुज्झइ (यदि बुध्यते) रवि०. ४. रविदासीयपुस्तके नोपलभ्यते.

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256