________________
तत्र विशदप्रतिभासं नाम प्रत्यक्षम् । इह प्रत्यक्षं लक्ष्य, विशदप्रतिभासत्वं लक्षणम् । यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्तत्प्रत्यक्षमित्यर्थः ।
पूर्वोक्त दोनों प्रकारके प्रमाणोंमेंसे जो विशदप्रतिभासात्मक हो, उसको प्रत्यक्ष कहते हैं। यहांपर प्रत्यक्ष लक्ष्य है और विशद प्रतिभासत्व उसका लक्षण है। अर्थात् जिस प्रमाणभूत ज्ञानका प्रतिभास विशद (निर्मल) हो उसको प्रत्यक्ष कहते हैं।
किमिदं विशदप्रतिभासत्वं नाम? उच्यते,-ज्ञानावरणस्य क्षयाद्विशिष्टक्षयोपशमाद्वा शब्दानुमानाद्यसम्भवि यमल्यमनुभवसिद्धम् । दृश्यते खल्वग्निरस्तीसाप्तवचनाद्भूमादिलिगाचोत्पन्नाज्ज्ञानादयममिरित्युत्पन्नसैन्द्रियिकस्य ज्ञानस्य विशेषः। स एव नैर्मल्यं वैशचं स्पष्टत्वमित्यादिभिः शब्दैरभिधीयते । तदुक्तं भगवद्भिरकलङ्कदेवैायविनिश्चये "प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा" इति । विवृतं च स्याद्वादविद्यापतिना "निर्मलप्रतिभासत्वमेव स्पष्टत्वम् । स्वानुभवप्रसिद्धं चैतत्सर्वस्यापि परीक्षकस्येति नातीव निर्बाध्यते" इति । तस्मात् सुष्क्तं विशदप्रतिभासात्मकं ज्ञानं प्रत्यक्षमिति ।
विशद प्रतिभासन किसको कहते हैं ? इसका उत्तर सुनो, ज्ञानावरण कर्मके क्षयसे अथवा विशेष क्षयोपशमसे उत्पन्न होनेवाली, जो कि शब्द अथवा अनुमानके द्वारा कदाचित् भी संभव न हो सकती हो, निर्मलताको विशदप्रतिभासन कहते हैं । वह सभी परीक्षकोंको अपने २ अनुभवसे सिद्ध होता है। किसी यथार्थवक्ताके वाक्योंसे अथवा धूमादिक लिङ्गके देखनेसे उत्पन्न हुए 'यह अग्नि है' इस ज्ञानकी अपेक्षा, चक्षुरादि इन्द्रियोंसे होने