________________
विधाद्याः
INIतु नव, यथा न करोमि न कारयामि मनसा वाचैकः १ मनसा कायेन द्वितीयः २ वाचा कायेन तृतीयः ३ न वतभंगाः २मृषावादे करोमि नानुजानामि मनसा वाचेत्यादयस्त्रयः ३, न कारयामि नानुजानामि मनसा वाचेत्यादयोऽपि त्रयः ३, सर्वे|
त्रिविधत्रि॥ १०९॥
नव, द्विविधैकविधेऽपि नव, तद्यथा-न करोमि न कारयामि मनसैकः १ वाचा द्वितीयः २ कायेन तृतीयः ३, न. करोमि नानुजानामि मनसेत्यादयस्त्रयः ३, न कारयामि नानुजानामि इत्यादयोऽपि त्रयः ३, सर्वे नव ९, एकविधत्रिविधे तु त्रयो, यथा-न करोमि मनोवाक्कायैरेकः १, न कारयामीत्येतैरेव द्वितीयः २ नानुजानामीत्येतैरेव तृती-.. यकः ३, एकविधद्विविधे तु नव, तद्यथा-न करोमि मनसा वाचैकः १ मनसा कायेन द्वितीयः २ वाचा कायेन तृतीयः३, एवं न कारयामि नानुजानामीत्येतयोरपि त्रयस्त्रयः३, सर्वे नव ९, एकविधैकविधेऽपि नव ९, तद्यथा-न करोमि मनसैकःश्वाचा द्वितीयः २ कायेन तृतीयः३, एवं न कारयामि नानुजानाम्यनयोरपि त्रयस्त्रयः३, सर्वे नव, सर्वे संयोगागतमीलने चैकोनपञ्चाशद्भवन्ति ४९, कालत्रयगुणने च सप्तचत्वारिंशदधिकं शतमिति १४७, तथा चोक्तं-" पढमेको तिन्नितिया, दोन्निनवा तिणि दोनवा चेव । कालतिएण य गुणियं सीयालं होइ भंगसयं ॥१॥” एते च ये नव मूलभेदाः [ ग्रन्थानम् ३००० ] संयोगभेदाश्चैकोनपञ्चाशदत्र प्रतिपादितास्ते व्रतपञ्चकेन व्रतद्वादशकेन वा ]
Jain Education
!
For Private
Personal Use Only