Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 677
________________ Jain Education Interface सुकुमाराल कस्पर्शमनुभूय संभूतिसाधुना समुदीर्णमोहोदयेन कृतो निदानबन्ध:-यदि मत्कृतस्यास्य तपसः किञ्चित्फलमस्ति तदा जन्मान्तरेऽहमेवंविधस्य स्त्रीरत्नस्य स्वामी भवेयं, न गणितश्चास्माद्दुरध्यवसायान्निवर्त्तयंश्चित्रसाधुः, आयुः पर्यवसाने च मृत्वा द्वावप्युत्पन्नौ सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेन, तत्र च प्रभूतकालं देवभवानुरूपं सुखमनुभूय कदाचिच्च्युत्वा ततश्चित्रजीवः पुरिमतालनगरवास्तव्यस्य गुणपुञ्जनामधेयस्य श्रेष्ठिनो नन्दायाः पत्न्याः पुत्रो जातः इतश्च संभूतिजीवः काम्पिल्यपुरे ब्रह्मनरपतेश्व लिन्या महादेव्याश्चतुर्दशमहास्वप्नसूचितः समजनि तनयः, विहितं च क्रमेण ब्रह्मदत्त इति नाम, ब्रह्मराजस्य चोत्तमराजवंशसंभूताश्चत्वारो राजानः सुहृदोऽभूवन्, एकः काशीविषयाधिपतिः कटकराजो द्वितीयो गजपुरनेता कणेरुदत्तोऽन्यश्च कोशलदेशस्वामी दीर्घनृपतिश्चतुर्थश्चम्पानायकः । पुष्पचूलश्चेति, ते चात्यन्तस्नेहेनान्योऽन्यं वियोगमनिच्छन्तः समुदिता एव संवत्सरमेकैकं परिपाट्या विचित्र लीलाविनोदैः स्वस्वराष्ट्रेषु तिष्ठन्तोऽन्यदा मिलिता एव ते ब्रह्मसविधमागताः, तेषां च तत्र तिष्ठतामन्येद्युर्ब्र - [ ० ९००० ]| नराधिपस्य समुदपादि मन्त्रमणिमूलिकाद्यसाध्यः शिरोरोगः, ततो व्याहृत्य कटकराजादिमित्राणि तदुत्सङ्गवर्त्तिनं विधाय ब्रह्मदत्तं बभाण ब्रह्मराजो यथा - भवदुत्सङ्गे मयाऽयं ब्रह्मदत्तः क्षिप्त इति कारयितव्यो राज्यमष For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710