Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
sa
श्रीनवबृह___दवृत्ती संलेखनायां
ला
गा.१३४
समं चतुर्विधाहारेण त्यक्तबाह्याभ्यन्तरवस्तुप्रतिबन्धस्य विधिना समाधिमरणं दुर्गतिप्रविच्छेदेन सुगतिं जनया
यतनाद्वार मास, तथाऽन्यस्यापि विधिवत्प्राणप्रहाणं जन्मपरम्पराच्छेदहेतर्भवति सुगतिसाधकं चेति. एवं च विज्ञाय विवेकिभिनिःशेषमरणपरिहारेण पण्डितमरण एव यतितव्यमित्युपदेशगर्भः प्रस्तुतगाथापरमार्थ इति ॥ उक्तं गुणद्वारम्, अधुना यतना कथ्यते
सुइपाणगाइ अणुसट्ठिभोयणं तह समाहिपाणाई।
धीरावणसामग्गीपसंसणं सवट्ठा ॥ १३४ ॥ श्रवणं श्रुतिः, सा च प्रस्तावादागमस्य, पानकं-पेयद्रव्यमादिशब्दाच्चूष्यलेह्यादिग्रहः, श्रुतिरेव पानकादिः श्रुति । पानकादि, प्रतिपन्नानशनस्य हि विविधचित्तविश्रोतसिकापरिहारार्थं यन्निरन्तरं जिनागमसमाकर्णनं तच्छुभपरिणामाह्लादहेतुत्वात्पानकादीवेत्यर्थः, तथा 'अणुसट्ठिभोयणं ति अनुशासनमनुशिष्टिः-सुभटदृष्टान्तेनोत्साहनं, यथा पुण्यभाक् त्वं येन मोहमलं निहत्यैतावत्याराधनाजयपताका स्वीकृता, यथोक्तम्-“ सुहडोव्व रंगमझे, धीबलसन्न-10
MINI॥३३३. डबद्धकच्छाओ । हतूण मोहमलं हराहि आराहणपडागं ॥१॥" तथा " उव्वेलेऊण बला बावीसपरीसहे कसाए
Jain Education Interna
For Private & Personel Use Only
Magainelibrary.org

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710