Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ख्यानं
॥३३७॥
श्रीनव बृहः । गुणसंवत्सरं तपः कर्तुं, तेन चासौ संजातोऽस्थिचविशेषः, तत्समाप्तौ पुनश्चिन्तितमनेन-क्षीणकायोऽहमनेन तपसा : स्कन्दका
वृत्ती संलेखनायां
संप्रति तच्छेयो मे भगवन्तमापृच्छय तदनुज्ञयाऽऽलोचनाक्षामणादिविधिपुरस्सरं पादपोपगमनं प्रतिपत्तुं तदनन्तरं । । गत्वा महावीरस्वामिनः समीपं निवेदितः प्रणामपूर्वमात्मीयोऽभिसन्धिः, तदनुमतौ च दत्त्वा जिनेन्द्रस्यालोचनामुच्चार्य तत्समक्षं पञ्च महाव्रतानि कृत्वा सकललोकक्षामणमङ्गीकृत्य निराकारमनशनप्रत्याख्यानं संविग्नगीतार्थ-| साधुसहितः समारुह्य विपुलगिरि तदीयशुद्धशिलातलं विधिना प्रत्युपेक्ष्य प्रमृज्य चानवकाङ्क्षन कालं स्थितः पादपोपगमनेन,तेच साधवस्तत्समीपे तावस्थितायावदयमायुःपरिसमाप्त्या परित्यज्येदमसारं मानुषकलेवर समत्पेदेद्वादशकल्पे| देवत्वेन, तदनन्तरं च विहितकायोत्सर्गादिविधानाः समागत्य स्वामिमूलं समर्प्य च स्वामिनस्तदुपकरणं निवेदितवन्तो भगवतः स्कन्दकसमाधिमरणं स्कन्दकदेवोऽपि ततश्च्युतो महाविदेहे सेत्स्यतीति ॥ स्कन्दकमुनेर्निवेदितमेतच्चरितं समासतोऽमुत्र । प्रश्नोत्तरविस्तरवहगवत्यङ्गात्तु विज्ञेयम् ॥१॥॥ समाप्तं स्कन्दकाख्यानकम् ॥
व्याख्यातं संलेखनाहारस्य नवमं भावनाहार, तद्व्याख्यानसमाप्तौ समर्थितानि सर्वाण्येव 'मिच्छं सम्म वयाइ संलेहा । नवभेयाई वोच्छं" ति प्रथमगाथोद्दिष्टानि मूलद्वाराणि, एतानि च श्राद्धानुग्रहार्थ प्रतिज्ञातानि, अतोऽन्यदपि किश्चित्तदनग्रहार्थ प्रस्तुतोपयोगित्वादेतत्सत्रानुपात्तमप्युच्यते
Jan Education in
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710