Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 706
________________ ग्रहाः श्रीनव०बृह पूजा. पुनः कर्त्तव्यं चैत्यवन्दनं, कालाद्यचितं साधनां संविभज्य भोजनोपविष्टेन स्मरणीयं प्रत्याख्यानमित्यादि.। दव्यक्षेत्रका लभावाभिसंलेखनायां - तथा विकालवेलायां भोक्तव्यं घटिकाइयावशेषे वासरे, विधातव्यं तदनन्तरमेव चतुर्विधत्रिविधाहारादिप्रत्याख्यानं, ॥३३८॥ गन्तव्यं जिनमन्दिरे वन्दनीयानि चैत्यानि प्रणमनीयाः साधवो विश्रामणीयाश्च स्वशक्त्यनुरूपं विधातव्यो विकथादिपरिहारेण स्वाध्याय इत्यादि, भावतस्तु भावयितव्याऽनित्यादिभावना अभ्यसनीयो दैवसिकपापशुद्धयर्थ चतुर्थशतिस्तवचतुष्टयादिमानः कायोत्सर्गः पठितव्यमपूर्वं जिनमतानुगतप्रकरणगाथादि गुणयितव्यमविस्मरणार्थ पूर्वपठितं । श्रयितव्यमर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माख्यं शरण चतुष्कं निन्दनीयमैहभविकं पारभविकं च दुष्कृतम् अनुमोदनीयं । स्वगतपरगतं सुकृतं विफलयितव्याः स्वस्योदीर्णकषायाः शमनीयाः परेषां तु सति सामर्थे इत्यादि । द्रव्याद्याभिग्रहाः खल्वेवं सहक्षपतो मया कथिताः। विस्तरतस्तत्तच्छास्त्रसन्ततः समधिगमनीया ॥१॥ इति। सम्प्रति प्रस्तुतग्रन्थपरिसमाप्तौ ग्रन्थकारः स्वगुरुनामग्रहणपूर्वकमात्मकृतत्वं प्रकरणस्योपदर्शयन्नेतद्विधाने फलोपदर्शनायाह इय नवपयं तु एवं रइयं सीसेण कक्कसूरिस्स । गणिणा जिणचंदेणं सरणहमणुग्गहलु च ॥ १३८ ॥ ॥३३८॥ Jain Education Inter For Private Personel Use Only Plainelibrary.org

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710