Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनवपद । प्रतिष्ठिततनुः श्रीकक्कसूरिप्रभु नाशास्त्रप्रबोधबन्धुरमतिर्जज्ञे स विद्वानिह । मीमांसां जिनचैत्यवन्दनविधि | प्रशस्तिः स्य यशोदेवीयायां
पञ्चप्रमाणीं तथा, बुध्ध्वा यस्य कृतिं भवन्ति कृतिनः सद्बोधशुद्धाशयाः ॥ ४ ॥ तत्पादपद्मद्वयचञ्चरीकः, वृत्तौ शिष्यस्तदीयोऽजनि सिद्धसूरिः । तस्माद्बभूवोज्ज्वलशीलशाली, त्रिगुप्तिगुप्तः खलु देवगुप्तः ॥ ५॥ अपिच-यं । ॥ ३३९ ॥ वीक्ष्य निःसीमगुणैरुपेतं, श्रीसिद्धसूरिः स्वपदे विधातुम् । श्रीमत्युपाध्यायपदे निवेश्य, प्रख्यापयामास जनरय मध्ये
॥ ६ ॥ तद्वचनेनारब्धा तस्यान्तेवासिना विवृतिरेषा । तत्रैवाचार्यपदं विशदं पालयति सन्नीत्या ॥ ७ ॥ लोकान्तरिते तस्मिंस्तस्य विनेयेन निजगुरुभ्रात्रा । श्रीसिद्धसरिनाम्ना, भणितेन समर्थिता चेति ॥ ८॥ उपाध्यायो यशोदेवो, धनदेवाद्यनामकः।जडोऽपि धाष्टर्यतश्चक्रे, वत्तिमेनां सविस्तराम् ॥९॥ एकादशशतसंख्येष्वब्देष्वाधिकेषु पञ्चषष्टयेयम् ।। अणहिल्लपाटकपुरे सिद्धोकेशीयवीरजिनभवने ॥ १०॥ श्रीचक्रेश्वरसरिमुख्यविबुधैः सङ्घप्रधानैस्तदा, साहित्यागमतर्कलक्षणधरैः संशोधिताऽत्यादरात् । वृत्तिस्तावदियं भवत्वविरतं पापठ्यमाना बुधैर्यावन्मेरुशिखेह पण्डकवने । भ्राजिष्णुराभासते॥११॥प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं सुनिश्चितम् । अनुष्ठुभांसहस्राणि, नव पञ्च शतानि च ॥१२॥
॥ ग्रन्थाग्रम् ९५०० ॥ ॥ इति यशोदेवोपाध्यायरचितबृहद्वृत्तियुतं नवपदप्रकरणम् समाप्तम् ॥
इति श्रेष्ठिदेवचंदलालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थांकः ७३.
॥३३९॥
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 706 707 708 709 710