Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ससंभ्रमोत्थानपुरस्सरं गौतमेन, यथा- स्कन्दक ! स्वागतं ते?, स्वामिना तु पिङ्गलकश्रावक पृच्छा निर्णयार्थं त्वमागतोऽ| सीत्यभिधाय - स्कन्दक ! द्रव्यपदार्थतया शाश्वता लोकादयोऽतीतानागतादिपर्यायापरापरपरिणत्या त्वशाश्वताः, तथा ज्वलनप्रवेशादिभिर्बाल मरणैर्जीवो वर्द्धयति संसारं पण्डितमरणैस्तु भक्त परिज्ञानादिभिर्ह्रापयतीत्यभिहितं ततस्तथेति प्रतिपद्य स्कन्दकः पुनः पप्रच्छ भगवन्तं विशेषतो धर्म, भगवता च प्ररूपितः सविस्तरोऽयं, तं चाकर्ण्य प्रतिपद्य भावसारमेनं गत ईशानदिशं स्कन्दकः, परित्यज्य तत्र परिव्राजकोपकरणमशेष| मागतो जिनपतिसमीपं जगाद च - प्रसादं कृत्वा विधेहि मामात्मशिष्यं तदनु तीर्थकरेण प्रवाजितः स्वयमेव स्कन्दको, ग्राहितः सकलां साधुसमाचारीम्, अष्टासु प्रवचनमातृषु परं प्रावीण्यमनुप्राप्तो, जातः क्रमेणैकादशाङ्गधारी, | विविधतपोविशेषोद्यतमतिश्वासौ अन्यदा रजन्याः पश्चिमे यामे चिन्तयामास - यावन्ममास्ति देहस्य पाटवं यावदेति | न जरा मे । यावन्नेन्द्रियहानिर्यावज्जिनसंनिधानं च ॥ १ ॥ तावत्करोमि गुणरत्नवत्सरं दुश्वरं तपःकर्म । परिपूर्णा । | सामग्री दुरखापा येन संसारे ॥ २ ॥ युग्मम् । अत्रान्तरे विभाता रजनी समुद्गतः कमलवनोद्घाटनं कुर्वाणः सहस्ररश्मि| स्ततो गतो भगवदन्तिकं स्कन्दकः कथितो वन्दनापूर्व तीर्थनाथस्य स्वकीयोऽभिप्रायः, स्वामिनाऽनुज्ञातः, प्रारब्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710