Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनव०वृह वृत्तौ संलेखनायां
॥ ३३४ ॥
Jain Education Inter
अनशनिन एवं स्वकीयश्वरमाराधनायामभिलाषस्तस्या वृद्धि: - उपचयस्तदर्थं श्रद्धावृद्धयर्थं यच्चेदं श्रुतिपानकादि | अनुशास्तिभोजनादि गीतार्थसंविद्मः श्रद्धावृड्यर्थमस्य विदधाति तत्सर्वे सहासहादि पुरुषस्वभावालोचनेनोत्सर्गापवादसेवारूपत्वात्संलेखनायतनेति गाथार्थः ॥ इदानीमतिचारद्वारं प्रक्रम्यते—
इहपरलोग संसओग मरणं च जीवियासंसा ।
कामे भोगे य तहा मरणंते पंच अइयारा ।। १३५ ॥
' इहपरलोकाशंसाप्रयोगः' इति सूत्रत्वाल्लुप्तविभक्तिको निर्देशः, तत्राशंसनमाशंसा तस्याः प्रयोग आशंसाप्रयोगः, इहपरलोकयोराशंसाप्रयोग इहपरलोकाशंसाप्रयोगः, लोकशब्दस्हपरशब्दाभ्यां | सम्बन्धादिहलो काशंसाप्रयोगः परलोकाशंसाप्रयोग इत्येतौ द्वावतिचारौ, अनयोश्चेहलोकाशंसाप्रयोगो - यदिह | लौकिकीं चक्रवर्त्त्यादिसमृद्धिं प्रार्थयते, परलोकाशंसाप्रयोगस्तु देवेन्द्रादिश्रियमनशनव्यवस्थितः कामयत इति १ - २, " मरणं च 'त्ति सूचनात्सूत्रमिति न्यायान्मरणाशंसाप्रयोगश्चेति तृतीयोऽतिचारः, तत्र यदा प्रतिपन्नात्मार्थस्य सपयवैयावृत्त्यादौ न कश्चिदाद्रियते व्याधिना बाध्यमानोऽनशनी पीडामधिषोढुं न शक्नोति तदा शीघ्रं यदि यिम्रेऽहं
For Private & Personal Use Only
अतिचारद्वारं गा.
१३५
॥ ३३४ ॥
1. www.jainelibrary.org

Page Navigation
1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710