Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
य । हतूण रागदोसे, हराहि आराहणपडागं ॥१॥" सैव भोजनम्-अशनं परिपुष्टिहेतुत्वादनुशिष्टिभोजनं. |' तथा ' तेन प्रकारेण समाधिनिमित्तं पानादि समाधिपानादि, पीयत इति पानं-द्राक्षापानकादि आदिशब्दादाहारादिग्रहः, तत्र येन पानकद्रव्येण दत्तेनानशनिनः शारीरदाहाद्युपशमो भवति विरकेण च कायशुद्धिः तद् द्रव्यतो देहपीडापगमहेतुत्वाझावतश्चा दिनिर्नाशकारणत्वात् समाधिपानकं, समाध्याहारस्तु यस्तृडाद्युपशमकः प्रत्याख्यातु-| रिष्टश्च स विज्ञेयो, यदुक्तम्-" तरस य चरमाहारो, इट्ठो दायव्वु तण्हछेयट्ठा । सव्वस्स चरमकाले अईव तण्हा ||
समुप्पज्जे ॥१॥ तण्हाछेयंमि कए न तस्स अहियं पवत्तई तण्हा। चरिमं च एस भुंजइ. सद्धाजणणं दुपक्खेऽधि H॥२॥" ति दुपक्खेऽवि ' त्ति अनशनिकप्रतिचारकलक्षणपक्षद्वयेऽपीत्यर्थः । तथा 'धीरावणसामग्गी पसंसणं.
ति, धीरताया आपादनं धीरतापादनं तत्र सामग्री धीरतापादनसामग्री-संविग्नगीतार्थसन्निधानादिरूपा यथा कथचिच्चलितधैर्योऽप्यनशनी पुनस्तत्रैव स्थाप्यते तस्याः प्रशंसनं-श्लाघा धीरतापादनसामग्रीप्रशंसनं, एतच्च सर्वमेव । गीतार्थसंविग्न एवं करोति, नान्यः, यतः-" नासेइ अगीयत्थो, चउरंगं सव्वलोयसारंगं । नटुंमि चाउरंगे नहु सुलहं होइ चउरंगं ॥१॥" 'चउरंगं' ति मानुषत्वश्रुतिश्रद्धासंयमवीर्यरूपमिति, किमर्थं करोतीत्याह-श्रद्धा
Jain Education
For Private & Personel Use Only
|www.jainelibrary.org

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710