Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 695
________________ सुज्झसि जेण महायस ! सुद्धो सुगई लहुं लहसि ॥ ४० ॥ तत्तो तहत्ति पडिवज्जिऊण गंतूण गोयमो तत्थ ।। साहइ से सम्बंपिहु सो तं सुणिऊण आउट्टो ॥४१॥ आलोएई सम्मं बीसं वरिसाइ एवमकलंकं । चरिउं सावयधम्मं मासं जाव य कयाणसणो ॥४२॥ मरिऊण पढमकप्पे अरुणवडिसयविमाणमझंमि । उप्पन्नो कयपुन्नो पालयचउक्काउओ देवो ॥ ४३ ॥ सुरभवउचिए भोए भोत्तं तत्थाउयक्खए चविउं । जाओ महाविदेहे सिज्झिस्सइ खीणकम्मो सो ॥४४॥ समाप्तं महाशतक ख्यानकम् ॥ नन्दजीवमण्डुककथानकं तु प्राक् सम्यक्त्वाधिकारे- सम्मत्तपरिब्भट्ठो” इत्यादिगाथायामुक्तमिति नोच्यते, दार्टान्तिकयोजना तु द्वयोरपि कथानकयोरेवं कार्या, यथा महाशतकश्रावकस्यानशनव्यवस्थितस्य रेवत्या स्वभार्यया विषयसुखसेवाप्रार्थनया क्षोभ्यमाणस्यापि न क्षोभो बभूव, किन्तु तीर्थकरादेशेन समागत्य गौतमगणधरण शापप्रदानविषये प्रेरितस्य तथेत्यभ्युपगम्यालोचनाप्रतिक्रमणाभ्यां निःशल्यीभूतस्य पण्डितमरणं जातिशतानि छित्त्वा सद्गतिसाधकं समजनि, यथा च नन्दजीवस्य मण्डूकभवे वर्तमानस्य समुत्पन्नजातिस्मरणस्य श्रीवर्द्धमानस्वामितीर्थकरवन्दनाय प्रचलितस्यान्तराले एव तुरगखरखराकान्तकायस्य मनसेव समुच्चारितव्रतस्य व्युत्सष्टाष्टादशपापस्थानस्य Jain Education Intem! For Private & Personel Use Only vww.jainelibrary.org

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710