Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 691
________________ __ 'एकं' एकसङ्ख्यं, अत्रापिशब्दस्य गम्यमानत्वात आसतां बहूनि, एकमपि पण्डितस्य-सर्वविरतस्य मरणम्आलोचनादिपूर्वकं प्राणप्रहाणं पण्डितमरणं, तकि -'छिनत्ति, कृन्तति. कानीत्याह-जातयो-जन्मानि तासां शतानि जातिशतानि कथम्भूतानि -' बनि । प्रचुराणि, उपलक्षणं चैतद्, अतो न केवलं जातिशतानि छिनात्त || तथा यावन्माक्षं न प्रापयति तावत्सुगतौ च स्थापयति. अत्रार्थे किं निदर्शनमित्याह- दृष्टान्तः, उदाहरणं महाशतकः ' महाशतकनामा श्रावको, ‘मण्डूकः' दर्दुरो 'नन्दजीवो वा ' नन्दमणिकारश्रेष्ठिश्रावकप्राणी वेति । ननु l महाशतकनन्दजीवयोर्देशविरतत्वाबालपण्डितमरणमेव, तत्कथमेतौ पण्डितमरणस्य दृष्टान्ततयोपात्तौ ?, सत्यं, IN परम्परया पण्डितमरणकार्यसाधकत्वाद् बालपण्डितमरणमपि पण्डितमरणत्वेन विवक्षितमिति न दोष इति गाथाs-18|| लाक्षरार्थों, भावार्थः कथानकाभ्यामवसेयः, तयोश्चाद्यं तावदिदम्मा अत्थि परचक्कदुब्भिक्खवइरचरडाइभयपरिच्चत्तो। मगहानामो देसो रम्मो महिमहिलतिलउ व्व ॥ १॥d तत्थऽस्थि तुंगपायारपरिगयं गहिरखाइयावलयं । रायगिहं पवरपुरं घरदेउलहट्टसोहिल्लं ॥ २॥ तत्थासि सेणियनिवो । नरवइसयपणयपायपउमजुओ । जिणवयणविमलसलिलोहधोयमिच्छत्तघणपंको ॥३॥ तस्स बहुसम्मओ तमि Jain Education in For Private & Personal Use Only

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710