Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 680
________________ .३२५॥ श्रीनव.बृह-|| रामि तदनुमन्यस्व मां, तेन कैतवेनोक्तम्-अलमन्यत्र प्रवासेन, अत्र स्थित एव दानादिना धर्म विधेहि, ततोऽसौ ५ दोषद्वारे बा लमरणे संसंलेखनायां तद्वचः प्रतिपद्य गङ्गानदीतीरे महतीं प्रपा कारितवान्, तत्र दीनानाथपथिकपरिव्राजकादीनां दानं प्रवर्त्तयामास, भूति कथा - दानमानोपचारगृहीतैश्च प्रत्यायितपुरुषैर्यावज्जतुगृहं प्राप्ता तावत्खानिता द्विगव्य॒तप्रमाणा सुरङ्गा, कृतो वरधनुःपुत्रा ग्रतो रहस्यभेदः, इतश्च विविधनेपथ्यपरिजनान्विता तत्पुरमनुप्राप्ता सा वधः, प्रवेशिता महाविभूत्या यावन्निवर्तितं । जापाणिग्रहणं, तदनन्तरं विसृज्य जनसमूहं प्रवेशितः कुमारः सवधूकः कतिपयपूर्जनानुगतो जतुगृहं, तत्र स्थितो वर-||७| धनुं मन्त्रिपुत्रं विमुच्य क्षणमात्रप्रहितपरिजनो यावदासाञ्चके तावनियामायामद्वयातिक्रमसमये कथश्चित्प्रदीपितं । || समन्तात्तद्वासभवनम् , उच्छलितो हाहारवः, ततः किं कर्त्तव्यमिति मूढमानसेन पृष्टः कुमारेण वरधनुः-किमेतदिति, तेनोक्तं यथा सा राजदुहिता लेखप्रेषणेन मत्पित्रा निवारिता, इयं चान्या काचित् , तदस्यां प्रतिबन्धं परिहृत्य झगित्यु स्थायात्र जतुगृहे पाणिप्रहारं प्रयच्छ, येनेतः सुरङ्गद्वारेण निर्गच्छामः, तेन च कृतं तद्वचः, ततो द्वावपि निर्गतौ सुरङ्गया, Ikol । प्राप्तौ द्वारदेशं, इतश्च धनुर्मन्त्रिणा प्रागेव द्वौ प्रत्यायितपुरुषौ सुरङ्गद्वारे तुरङ्गमाधिरूढौ धृतावभूतां, ताभ्यां च वरधनोः । ॥ २५ ॥ सङ्केतं मीलयित्वा हावपि ती समारोपितौ स्वाश्वयोः, प्रवृत्तौ गन्तुं, क्रमेण तौ (गतै) पञ्च शद्योजनमात्रां भुवं, दीर्घाध्वखेद For Private Personal Use Only Jain Education inE www.jainelibrary.org

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710