Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनव०बृह
संलेखनायां "३२६ "
सद्भावमावेद्य निर्यातौ, ततः प्राप्तौ च दरवर्ति ग्रामान्तरं, तत्र सलिलार्थी प्रविश्य वरधनुः शीघ्रमागतोऽब्रवीत् कुमार- दोषद्वारे बा
लमरणे संदीर्घराजेन सर्वतो ब्रह्मदत्तस्य मार्ग निरोधिता इति मध्येग्रामं मया जनवादः श्रुतः, तदत्र न चिरमावयो
भूति कथा रवस्थानमुचितमिति नश्यावः, कुमारेणोक्तम्-एवं कुर्वः, अतस्ततः प्रवृत्तौ द्वावप्युन्मार्गेण, प्राप्तौ महाटवी, I all तस्यां च तृषाभिभूतं कुमारं स्थापयित्वा वटच्छायायां गतो वरधनुर्जलानयनाय यावत्तावद्ददृशे दिवसावसानसमये यमभटैरिव दीर्घनियुक्तकैः पुरुषैः, आरब्धो हन्तुं, भणितश्च-कथय ब्रह्मदत्तं येन मुञ्चामः ॥ ततोऽसौ कैतवेन नीत्वा कुमारदूरवर्त्तिनं दिशाभागं विधाय कथञ्चित्पलायनसङ्केतं कुमारस्य न जाने गतः काप्यसौ । अत्र मया मुक्त आसीदित्यवोचत् , तत्प्रभृति च-कदाचिन्निर्जनारण्ये, कदाचित्तापसाश्रमे । कदाचिन्नगरारामग्रामादौ । विहितस्थितिः॥ १ ॥ क्वचित्सौख्यं क्वचिदुःखं, सहमानः क्रमागतम् । क्वचिद्विद्याधरादीनां, दिव्यकन्या विवाहयन् । २॥ क्वचित्सङ्ग्रामशीर्षेषु, कुर्वन् वैरिकुलक्षयम् । पर्यटय प्रचुर कालं, जातः स्वजनसङ्गमः ॥ ३ ॥ कटकादिगई, काम्पिल्यं पुरमागतः । दीर्घ विनाशयामास, स्वराज्यं स्वीचकार च ॥४॥षट्खण्डभरतक्षेत्रं, वशीकृत्य
I ३२६॥ क्रमेण च । चक्रवर्ती भुवि ख्यातो, ब्रह्मदत्तोऽभवत्तदा ॥ ५ ॥ गते च कियत्याप कालेऽन्यदा विज्ञप्तं नटेन.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710