Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 679
________________ तयोदितं-बालत्वाद्यद्वा तहा ब्रवीति, तेनोक्तं-मैवं वोचः, प्रेक्षापूर्वकारितयैवमभिधत्ते, तत्कोमलोऽप्युच्छेद्यतां व्याधिः, a व्यापाद्यतामेष आवयो रतिसुखव्याघातकारी, मयि स्वाधीने तवान्येऽपि तनूजाः संपत्स्यन्ते, कामसुखगृहया च तयैतद्वचनमचिन्त्यमप्यङ्गीकृतं कर्तुं, यतः-" व्यापादयति तनूजं मारयति पतिं विनाशयत्यर्थम् । रागाविष्टा रमणी किं वा तद्यन्न विदधाति ? ॥१॥" तथाऽन्यैरप्युक्तम्-" आधारो मानसानां कपटशतगृहं पत्तनं साहसाना, तृष्णामेजन्मभूमिर्मदनजलनिधिः कोपकान्तारपारः। मर्यादाभेदहेतुः कुलमलिनकरी नित्यदुर्ग्राह्यचित्ता, स्त्री नामातीव दुर्ग शयगहनं वैरिणा केन सष्टम् ? ॥२॥ भणितं च तया-यद्येवं तदा तथा विनाश्यतामसौ यथा जनापवादो न जायते. दीर्घेणोक्तं-स्तोकमिदं, तथा विधास्यामि यथा शोभनं सर्व भविष्यति, यतः कुमारस्य प्रारब्धो वर्त्तते विवाहोत्सवः, तदर्थ च कारयिष्याम्यनेकस्तम्भप्रतिष्ठितं गुप्तनिर्गमप्रवेशं जतुगृहं, विवाहानन्तरं च तत्र सुखप्रसुप्तस्याग्निदानेन जनालक्षितमेव यथाचिन्तितकार्यमस्य भविष्यति, एवं मन्त्रायित्वा प्रारब्धा महाराजदुहितुः कुमारपाणिग्रहणनिमित्त समग्रसामग्री। इतश्च धनुर्मन्त्रिणा ब्रह्मदत्तकार्यावहितेन विज्ञप्तो दीर्घराजो, यथा-अयं मत्पुत्रोवरधनुः सम्प्रति राज्यKel कार्यचिन्तनसमर्थो वर्त्तते, तदयमेव चिन्तयिष्यति वः प्रयोजनानि, अहं तु किमपि तीर्थ गत्वा परलोकहितमाच lain Education For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710