Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inter
| शीतवातादिकदर्थ्यमानस्य स्निग्धाहाराजीर्णदोषेण जाता विशुचिका, संपन्नमतिगाढं शूलमुपरतस्तेन, प्रकृतिभद्रकादिमध्यम गुणयोगिताऽवबद्धमनुष्यायुष्को राजगृहनगरे घनश्रेष्ठभार्यायाः कुवलयावलीनामिकाया अनेकोपयाचि तकरणखिन्नाया अपुत्राया उत्पेदे पुत्रत्वेन, द्वादशदिने च निर्वर्त्तितमस्य कृतपुण्यक इति नाम, अष्टवार्षिको प्राहितः | कलाः, प्राप्तोदग्रयौवनश्च घनश्रेष्ठिना परिणायितो वैश्रमणश्रेष्ठिकन्यां कान्तिमतीं, अन्यदा च कथञ्चित् प्रविष्टो माघवसेनागणिकागृहं, ददर्श तत्र रमणीयरूपातिशयशालिनीं त्रिभुवनजयपताका मित्र कामस्य सर्वाङ्गीणाभरणभूषिताङ्गीं पर्यङ्कोत्सङ्गविनिवेशितकायां महति मणिदर्पणे स्वशरीरशोभामवलोकयन्तीं माधवसेनां चिन्तित - वांश्च - " अहो ! लावण्यमेतस्याः, अहो रूपं जगज्जयि । अहो सौभाग्य सम्पत्तिर्विश्वविस्मयकारिणी ॥ १॥" अत्रान्तरे ददृशे तयाऽप्यसौ सविनयमुत्थाय सविलास कलाऽऽलापैः सकटाक्षैर्निरीक्षितैः । आक्षिप्यमाणहृदयः, पर्यङ्के उपवेशितः ॥ १ ॥ सोऽपि तदनुरागविवशमानसो निजगृहादानाय्य पुष्पताम्बूलादि कृतवानुचितप्रतिपत्तिमस्याः, तद्वियोगासहिष्णुत्र स्थितस्तद्गृह एव तया सह कामभोगासक्तान्तःकरणः प्रतिदिवस मष्टोत्तरशतसंख्यादीनारकान् मात्रा प्रेष्यमाणान् प्रयच्छन्, तदीयकुट्टिन्या भाटी मूल्यं सततं निजगृहायातभोगाङ्गोपयोगेन निन्ये द्वादश वर्षाणि तदा
For Private & Personal Use Only
6- 271
w.jainelibrary.org

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710