Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ ३०५॥
श्रीनवबृहपश्य, ततस्तत्प्रभृत्येव प्रारब्धाश्चैत्यभवनेऽष्टाहिकामहाः, प्रवर्त्ति स्वशक्त्युचितं दीनादिदानं, अत्रान्तरे प्रव्रज्या-शालिभद्रदूवृत्ती NIA
चरितम् अतिथिसं
विहितनिश्चयं विलोक्य पतिं भणितमनया-प्रिय ! परिहासोऽयं मया कृतः तत्किं मां त्यक्त्वा प्रवजितुमिच्छसि ?. विभागे IVतेनोचे-प्रिये ! सर्वस्यापि संयोगो वियोगावसानः. तदुक्तम्-" सर्वे क्षयान्ता निचयाः, पतनान्ताः समच्छयाः।।
संयोगा विप्रयोगान्ताः, मरणान्तं च जीवितम् ॥ १॥" तस्मादुपरतेच्छैरेव वरमेतत्त्यागो विहितो, न वसन्तुष्टानां तदपगमो, यत उक्तम्-" अवश्यं यातारश्विरतरमषित्वाऽपि विषयाः वियोगे को भेदः? त्यजति न जनो यत्स्वयमिमान् । व्रजन्तः स्वातन्त्र्यात परमपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १॥" ततो विज्ञायास्य निश्चयं साऽपि ‘भर्तृदेवता नार्य ' इति वचनमनुस्मरन्ती तदनुगमनविहिताभिलाषा बभूव, अत्र च प्रस्तावे श्रुतो भगवान् महावीरो गुणशिलकचैत्ये समवसृतो धन्येन, शिबिकामधिरुह्य सहात्मीयभार्यया । गत्वा भगवदन्तिकं स्वीकृता प्रव्रज्या, तद्यतिकरमवगत्य शालिभद्रोऽप्यापच्छय जननी क्षमयित्वा श्रेणिकनरपति महाविभूत्या समागम्य स्वामिसमीपं प्रववाज विधिसारं, प्रतिपन्नदीक्षौ च तौ द्वावपि स्वल्पकालेनैवोपात्तग्रहणासेवनाशिक्षौ षष्ठाष्टमदशमादिविचित्रसन्तततपोविशेषशोषितशरीरौ मासकल्पेन ग्रामारामनगराकरादिपरिकरितां वसुमती
॥३०५॥
Jain Education
!
For Private & Personal Use Only
Mww.jainelibrary.org

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710