Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 656
________________ श्रीनवाह ||धात्री रहस्ये तामवोचद-वत्से ! यदि कारणेन केनापि मूकत्वमवलम्ब्य व्यवस्थिता तदा निवेदय ममाने, मा श्रेयांसकुमावृत्ती रचरित्रं अतिथिस- कदाचिन्ममापि शक्तिर्भवति तत्सिद्धौ, अज्ञाते वस्तुनि कीदृशमुपचारं चिन्तयामि ?, तयाऽवाचि-मातः ! अस्ति । विभागे. कारणं, तथाहि-मम जातिस्मरणमुदपादि, तेन पूर्वभवकान्तो ललिताङ्ककदेवो मया स्मृतः, तं च स्मृत्वा तद्वियोग. ३१३ दहनदंदह्यमानमात्मानं निर्जीवमिव कलयामि. तेन मौनमालम्ब्य स्थिताऽस्मि, तयाऽभाणि-पुत्रि ! न मौनावस्थानेन कार्यसिद्धिः, किन्तूपायेन, तत्साधु कृतं भवत्या यदिदं मम निवेदितं, तथा करोमि संप्रति यथाsचिरेणैव तव प्रिययोगो भवति, ततोऽनया कारितो महांश्चित्रपटो, लेखितं तत्र यथा कथितं धातकीखण्डप्रभति देवलोकच्यवनावसानं सविस्तरं तच्चरितं, तदनन्तरं यः कोऽपि राजपुत्रादिस्तत्रायाति स्म तस्य दर्शयामासासौ तं पदं, अन्यदा च लोहार्गलपुरात समाजगाम केनापि प्रयोजनेन तत्र वज्रजङ्गकुमारः स चालोक्य तया श्रीमत्यम्बधाच्या प्रदर्यमानं तं चित्रपट झगिति जातजातिस्मरणो व्याजहार-नन्वहं स ललिताङ्गको यस्यैतच्चरितमालिखितं विद्यते, तत्कथय केनेदं लिखितं ?, न खलु स्वयंप्रभां देवीं विमुच्यान्योऽस्यार्थस्याभिज्ञः, तदर्शयत ममेदानीं तां ॥ ३१३ ततस्तुष्टयाऽम्बधाब्योक्तं-कुमार ! यैषा तव पितृष्वसुर्दुहिता श्रीमती सा स्वयंप्रभा तयेदमालेखितं, तद्यावदहं राज्ञः Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710