Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 658
________________ रचरित्रं ॥३१४॥ श्रीनव०बृहः । तौ विससर्ज, स्वपुराभिमुखं व्रजन्तौ च क्रमेण प्राप्तौ शरवणासन्नदेश, लोको बभाण-सम्प्रति शरवणमध्येनापि श्रेयांसकुमा वृत्ती । गच्छतां न कश्चिदपायो, यतस्तत्र कस्यचिन्महामुनेः केवलज्ञानमुत्पन्नं, तस्मिंश्च देवसन्निपाते तदुद्योतेन प्रतिहतं । अतिथिसंविभागे. पन्नगानां दृष्टिविषं, तच्च श्रुत्वा वज्रजङ्घश्चलितस्तेनैव पथा, ददर्श तत्रावासितौ सागरसेनमुनिसेनानगारी निजभ्रातरौ । प्रवरसाधुपरिवारौ, यौ च वासभवनमविकलतपोलक्ष्म्याः आश्रयः प्रसन्नतायाः स्थानं सौम्यतागुणस्य, ववन्दे च । सपरिवारो भावसार, भिक्षावेलायां च विशुद्धान्नपानादिभिः प्रतिलाभयामास स्वावासमायातौ, मध्यन्दिनावसाने च । तयोरेव महातपस्विनोर्गुणाननुचिन्तयन् अहो महानुभावावेतौ मद्भातरी वयमपि कदा विमुच्य राज्यविस्तरमेनां मनिवृत्तिमङ्गीकृत्य निःस्पृहमानसा इत्थं विहरिष्याम इति पर्यालोचयन्मुहुर्मुहुर्दत्तप्रयाणकः क्रमेण प्राप्तः स्वनगर, इतश्च । तत्तनूजेन निजनगरान्निर्गतयोः पित्रोर्दानसन्मानादिना वशीकृत्य भृत्यवर्ग प्रयुक्तस्तदागमनकाले तद्वासगृहे विषधृपः, एनं च व्यतिकरमजानानो वजजङ्घः समं श्रीमत्याऽतिक्रान्ते प्रदोषे विसृष्टपरिजनोऽनुस्मरन् साधुगुणान् । विश्रान्तः तत्र, विषधूपविह्वलितचेतनश्च तत्सहित एव प्राप्तः पञ्चत्वं, समुत्पन्नस्त्रिपल्योपमायुष्क उत्तरकुरुषु सहैव तया ॥ ३१४ ॥ मिथुनत्वेन, तदवसाने च मृत्वा सौधर्मदेवलोके देवभावेन द्वावपि जातौ पूर्वानुवेधेन, तत्रापि महती प्रीतिरासीत् मामान Jain Education Intello For Private Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710