Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मरणभेदाः
श्रीनव०बृह- न्धनेन नभसि लम्बमानस्य मरणं तद्बहायसमरणं, 'गडपट्ठमरणं च ' ति यदुत्पतन्निपतद्गृध्रादिपतत्रिसंकुलायां
वृत्तौ संलखनायां प्रचुरतरकरंकसंकीर्णश्मशानभूमौ निपत्य गृध्रादितुण्डखण्ड्यमानस्य कस्यचिन्मरणं तगृध्रपृष्ठमरणं, ' मरणं । ॥३१८॥
भत्तपरिणत्ति भक्तपरिज्ञा-त्रिचतुर्विधाहारत्यागो, मरणशब्दस्याग्रे पाठात् तया मरणं भक्तपरिज्ञामरणं, |एतच्च नियमात्स्वतः परतश्व प्रतिकर्मसमन्वितमार्यिकादीनामपि साधारणं-"सव्वाविय अज्जाओ सम्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥१॥" इत्यत्र प्रत्याख्यानशब्देन भक्तपरिज्ञाया एवोक्तत्वात् , 'इङ्गिणि' ति इङ्गिनीमरणं यदिङ्गितप्रदेशे चतुर्विधाहारवर्जनेनान्यनिरपेक्षमात्मनैवोहर्चनादि कुर्वतो विशिष्टतरधृतिसंपन्नस्य मरणं, 'पाओगमणं वत्ति पाओगति पदैक
देशे पदसमुदायोपचारात् पादपस्य-तरोः उपगमनं-समीपगमनं निश्चेष्टताधर्मेण यत्र तत्पादपोपगमनं तच्च तन्मHरणं च पादपोपगमनमरणं, प्रथमसंहननवर्त्तिनो निष्प्रतिकर्मणो विशिष्टतमधृत्यध्यासितस्य निमेषादिचेष्टाविकल
तया स्वयं तरोरिव पतितस्य यन्मरणं तत्पादपोपगमनमरणं, इदं च द्वेधा-निस्सार्यनिस्सारिभेदात, 'ज्ञात्वा । अबबध्य 'तत्र' तेषु मध्ये ' अन्तिमाति । अन्त्यानि मरणानि 'कर्त्तव्यानि ' विधेयानि, कर्त्तव्यशब्दो गाथापर्यन्त
|॥३१०
Jain Educaton Inter
For Private & Personel Use Only
W
w.jainelibrary.org

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710