Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रणेन रूक्षत्वान्मुखयन्त्रं वातादिना मा क्षोभीदिति हेतोर्गण्डूषधारणं, ननु मरणस्याङ्गीकृतत्वान्मुखक्षोभेऽपि को दोषः?, उच्यते, मुखयन्त्रक्षोभे नमस्कारोचारणासमर्थोऽसौ भवेदित्यादिविधिय॒ह्यते, तत्पूर्व-संलेखनादिपूर्व 'वियडण : त्ति विकटनाम्--आलोचनां, दद्यादिति शेषः, ' उच्चारणं तह वयाणं ' ति तथोच्चारण-संशब्दनं व्रतानां-प्राणातिपातविरमणादीनां, कुर्यादित्यध्याहारः, ततस्त्रिविधं चतुर्विधं वाऽऽहारं व्युत्सृजेत् सर्वमिति, तत्राशनखाद्यस्वाद्यभेदेन । त्रिविधं पानकसमन्विताशनादिभेदात्तु चतुर्विधं वा ' व्युत्सृजेत् । परित्यजेत् 'सर्व' निरवशेष, अत्र चायं विधिःअपराह्नसमये तावदनशनप्रतिपत्तिः कार्या, यदि च कालसहता न भवति तदा पूर्वाह्लादिकालेऽपि, तच्च जिनायतने || साधुसमीपे स्वीकर्त्तव्यं श्रावकेण, संहननसहायाद्यभावे च स्वगृहेऽपि, तम्मिश्च कृते भावनाराधनापाठनादिनमस्का-1 रादिपरेण निर्यापकादिसामग्रीसमन्वितेन स्थेयमिति गाथार्थः ॥ दोषद्वारं त्वेवम्
बालमरणेहि जीवो सनियाणो दुक्खसागरमपारं ।
पावइ जह संभूई, पंडरअजा व दिटुंतो ॥ १३२ ॥ बालमरणैः । जलज्वलनप्रवेशादिभिः 'जीवः । प्राणी 'सनिदानः' निदानसम्बन्धसहितः दुःखम्
Jan Education Inter
For Private
Personal use only

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710