Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 667
________________ Jain Education Internati वर्त्यप्यत्र योज्यते, ननु कर्त्तव्यमित्येकवचनान्तं तत्कथं मरणानीति बहुवचनान्तेन योज्यते ?, सत्यं, प्राकृते | लिङ्गविभक्तिवचनव्यत्ययस्येष्टत्वान्न दोषः, तान्येव नामत आह- ' पायवइंगिणिमरणं भत्तपरिण्णं च ' ति तत्र 'पायवति पादपोपगमनमिङ्गिनीमरणं भक्तपरिज्ञा चेति, एतानि च प्राग्व्याख्यातान्येवेति गाथार्थः ॥ | तृतीयद्वारमधुना - संलेहणाइ पुव्वं, वियडणमुच्चारणं तह वयाणं । तिविहं चव्विहं वा, आहारं वोसिरे सव्वं ॥ १३१ ॥ संलिख्यते - तनूक्रियते शरीरकषायादि यया सा संलेखना सा चोत्कर्षतो द्वादशसंवत्सरा विज्ञातमरणस्य | भणिता, यदुक्तम् - " चत्तारि विचित्ताई विगईनिज्जहियाई चत्तारि । संवच्छरे य दुन्नि य एगंतरियं च आयाम ॥ १ ॥ " चत्वारि वर्षाणि यावद्विचित्राणि तपांसि - उपवासषष्ठाष्टमादीनि प्रथमं करोति, अत्र च पारणके सर्वकल्पं पारयतीति सम्प्रदायः, तदग्रे चत्वारि वर्षाणि विकृतिरहितानि विचित्रतपांसि विधत्ते, पारणके विकृतिं न गृह्णातीत्यर्थः, तदुपरि संवत्सरइयमेकान्तरिताचाम्लैस्तिष्ठति, For Private & Personal Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710