Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 668
________________ श्रीनव० बृह दूद्वृत्ता संलेखनायां ३१९ ॥ चतुर्थ कृत्वा काञ्जिकाचामाम्लं करोतीत्यर्थः ' नाइविगिड्डो य तवो छम्मासे परिमियं च आयामं । अण्णेऽवि य छम्मासा होइ विगिट्ठे तवोकम्मं ॥ २ ॥ " एकादशसंवत्सरस्याद्यान् षण्मासान् यावन्न अतिविकृष्टमअष्टमादि तपश्चरति, चतुर्थे षष्ठं वा विधाय परिमितेनाचामाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अन्यानपि चात्रेतनान् षण्मासान् संलेखनाकर्तुर्भवति विकृष्टम् - अष्टमादितपश्चरति, पारण के त्वाचामाम्लमेव " वासं कोडीसहियं आयामं कट्टु आणुपुत्रीए । गिरिकंदरं च गंतुं पाउवगमणं अह करेइ ॥ ३ ॥ " द्वादशवर्षे तु कोटीसहितं निरन्तरमेकान्तरितं वाऽऽचाम्लं कृत्वा क्रमेण यद्यनिःसारपादपोपगमनं चिकीर्षति तदा गिरिकन्दरं गत्वा पादपोपगमनं करोति, निःसारिणस्तस्य चिकीर्षया तु वाशब्दाइसतावपि तत्करोतीति, पादपोप| गमनं चोपलक्षणं भक्तपरिज्ञादेरिति, आदिशब्दात् -" पच्छिलहायणमी चउरो धारेतु तेलगंडूसे । निसिरेइ खेल्लमल्ले, किं कारण गलधरणं तु ? ॥ ४ ॥ " पाश्चात्यहायने द्वादशवर्षे चतुरो मासान् पारणकेषु तैलगण्डूषान् धारयित्वा परित्यजति खेल्लमल्लके, अत्र प्रेरकः प्राह- किं निमित्तं तैलगण्डूषधरणं ?, आचार्य आह - " लुक्खत्ता मुहजंतं मा हु खुहेज्जत्ति तेण धारेइ । मा हु नमोक्कारस्सा अपचलो सो हवेज्जाहि ॥ ५ ॥” पाश्चात्य संवत्सरे निरन्तराचामाम्लक Jain Education International For Private & Personal Use Only संलेखना स्वरूपं गा. १३१ ॥ ३६९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710