Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 674
________________ श्रीनव० वृह दूतौ संलेखनायां ॥ ३२२ ॥ Jain Education Inter तवदनाभ्यामेकस्मिन् प्रदेशे भूत्वा गातुमारब्धं श्रुतिसुखदमाकर्ण्य तदीयगीतध्वनिमुसृज्येतरप्रेक्षणकं तावे| वागत्य परिवारितौ प्रेक्षकलोकैः, अक्षेपाकृष्टचीवरप्रकटीभूतवदनौ च प्रत्यभिज्ञातौ हतहतेति ब्रुवाणैर्निष्काशितौ नगरीतः, ततो यदि कथञ्चिज्ज्ञास्यति तौ राजा तदा मदीयाऽऽज्ञा लङ्घितेति संजातकोपः प्राणेभ्यः पृथक्कारयिष्यत्यावामिति भयेन पलाय्य गतौ योजनमात्रं भूभागं, जातिदूषणोपजातगुरुनिर्वेदौ च कृतमरणाध्यवसायौ समारूढौ तुङ्गगिरिवरं तस्य चैकस्मिन् विमलशिलातले विकृष्टतपश्चरणशोषितशरीरः शुभध्यानपरायणः कायोत्सर्गव्यवस्थितो दृष्टिपथमवततार तयोर्महामुनिः, दृष्टमात्रेऽपि तस्मिन्नानन्दितौ मनसा, गतौ तत्सकाशं, वन्दितवन्तौ भावसारं, साधुना ध्यानसमाप्तौ धर्मलाभाशीर्वादपूर्वं कुतो भवन्तौ समागतावित्याभाषितौ ततस्ताभ्यां स्ववृत्तान्तकथनपुरस्सरं निवेदिते निजकाभिप्राये महर्षिणोक्तं - भो ! भो ! विज्ञात हेयोपादेयपदार्थसार्थयोर्भवतोर्न युक्तमेवमध्यवसातुं, यदि च सत्यमेव निर्वेदस्तदा कुरुत युवां सकलशारीरमानसासातावन्ध्य कारणक्लिष्टकर्मवनदहन दावानलं जिनेन्द्र भाषितं साधुधर्म, ततो महाव्याधिपीडितातुराभ्यां सुवैद्यवचनमिवाङ्गीकृतं ताभ्यां तद्वचः, प्रतिपादितं च-भगवन् ! प्रयच्छा - वयोः सकलदुःखविमोक्षणीमात्मीयदीक्षां तेनापि तद्योग्यतामाकलय्य तयोर्दत्ता प्रव्रज्या, कालेन गीतार्थतायां For Private & Personal Use Only दोषे बालमरणे संभूति कथा. ॥ ३२२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710