Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 670
________________ श्रीनव० बृह. द्रवृत्तौ संलेखनायां ॥ ३२० ॥ Jain Education Inte असातोदयरूपं तदेवातिदुर्लङ्घत्वात्सागर इव-समुद्र इव दुःखसागरस्तं ' अपारं ' अपर्यवसानं 'प्राप्नोति ' लभते क इवेत्याह- ' यथा संभूतिः संभूतिर्नामा साधुर्ब्रह्मदत्तचक्रवर्त्ति पूर्वभवजीवः पण्डुरार्या वा 'दृष्टान्तः' निदर्शनमत्रार्थे | | इति गम्यते, गाथास इक्षेपार्थः, व्यासार्थस्तु कथानकगम्यः, तच्चेदम साकेतनगरस्वामिनश्चन्द्रावतंसकस्य महानरपतेर्मुनिचन्द्रनामा पुत्रः कदाचित्सागराचार्यसमीपे समाकर्णितानविद्यानगारधर्मदेशनासमुत्पन्नसर्वविरतिपरिणामः प्रब्रज्यामङ्गीचकार, तीव्र संवेगभावनाभावितान्तःकरणश्चोपात्तद्विविध| शिक्षः समं सूरिणा विहरन्नप्रतिबद्धविहारेणान्यदा कथञ्चिदेकस्यामटव्य सार्थभ्रष्टो बुभुक्षापिपासापीडित इतस्ततः संचरन्नवलोकितश्चतुर्भिर्गोपालदारकैः समुत्पन्नशुभभावैः प्रतिलाभितो यतिजनोपयोग्यैस्तद्देशकालोचितद्रव्यैर्दुग्धादिभिः, | कियत्याऽपि वेलया प्रापितोऽभीष्टपुरस्य पन्थानं, तद्भद्भकभावावर्जितमानसेन मुनिना तु कृता तेषामुचितदेशना, परिणता भावसारं, संजातस्तथा भव्यत्ववशेन तेषां सम्यक्त्वलाभः केवलं तन्मध्ये द्वयोर्मुनिं प्रति किञ्चिज्जुगुप्सापरि - णामो बभूव अपरित्यक्तसम्यग्दर्शनानां च कालान्तरे समजनि परलोकगमनं, ततः समुत्पेदिरे ते वैमानिकसुरत्वेन, तदायुष्कावसाने च यौ जुगुप्सापरौ बभूवतुस्तौ देवलोकाच्च्युत्वा दशार्णदेशवर्त्तिनि श्रीहदाभिधानग्रमो For Private & Personal Use Only दोषे बालमरणे संभूतिपण्डरार्था इष्टान्तौ ३२० ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710