Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 664
________________ श्रनिववृह वृत्तौ संलेखनायां ॥ ३१७ ॥ Jain Education मरणं सत्तरसविहं, नाउं तत्थंतिमाइ मरणाई | पायवइंगिणिमरणं, भत्तपरिण्णं च कायव्वं ॥ १३० ॥ " मृतिः भरणं दशविधप्राणप्रहाणलक्षणं 'सप्तदशविधं सप्तदशसङ्ख्यप्रकार मावीच्यादि, तदुक्तम्" आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसट्टमरणं ५ च । अंतोस ६ तब्भव ७ बालं ८ तह पंडियं ९ मीसं १० ॥ १ ॥ छउमत्थमरण ११ केवलि १२ वेहाणस १३ गडपट्टमरणं १४ च । मरणं भत्तपरिण्णा १५ इंगिणी १६ पाओवगमणं १७ च ॥ २ ॥ ' आवीइ ' त्ति वीचिः -विच्छेदो न विद्यते वीचिः यत्र तदवीचि तच्च तन्मरणं च मरणशब्दस्य प्रत्येकं सम्बन्धादवीचिमरणं तच्च नारकादिचतुर्गतिवर्त्तिनां जीवानामुत्पत्तिसमयादारभ्यानुक्षणानुभवनेन निजनिजायुः कर्मदलिकपरिशटनरूपं, 'ओहि त्ति अवधिः - मर्यादा द्रव्यादिरूपा तेन मरणमवधिमरणं, यन्नारकादिभवनिबन्धनायुः कर्मदलिकाद्यनुभवनपूर्वकं मृतस्य भूयोऽपि भवान्तरवर्त्तिनस्तदनुभवपुरस्सरं मरणं तद्द्रव्यावधिमरणं, न चासंभवि गृहीतोज्झितानां कर्म दलिकादीनां पुनर्ग्रहणं, परिणामवैचित्र्यात, 'अंतियं'ति अन्ते भवमन्त्यं तच्च तन्मरणं चान्त्यमरणं, यदुपात्तनारकाद्यायुष्कर्म दलिकाद्यनुभवनेन विवक्षितभवे मरणे सति पुनस्तान्येवायुर्द For Private & Personal Use Only मरणभेदाः गा. १३० ॥ ३१७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710