Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्वरूपं गा. १२९
श्रीनव बृहः । बहिस्तु रजोहरणमुखानन्तकादिसाधुवेषधारणेन संस्तारकेऽवस्थानमित्यर्थः, सा ग्राह्येति शेषः,तथा चोक्तम्-"धर्मावश्यक-al
वृत्तौ | संलेखनायां लाहानौ वा, मरणे वाऽप्युपस्थिते । संलिख्यतपसाऽऽत्मानं, संयमं प्रतिपद्यते॥१॥ अर्हतां जन्मनिर्वाणचैत्यस्थाने प्रतिश्रये । नियामकाः ॥ ३६॥ तदलाभे गृहेष्वेवारण्ये जन्तुविवर्जिते ॥ २ ॥” इति उपलक्षणं चेयमनशनादेः, ततो जिनभवनादौ संस्तारदीक्षान
होऽनशनादि वाऽड्डीकार्य, इह चानशनस्य नियमात्सप्रतिकर्मत्वादेतदङ्गीकरण एव विशेषविधिमाह-निज्जावया । अडयाल 'त्ति निर्यापयन्ति-अनशनिनं सुखे स्थापयन्तीति निर्यापका:-प्रतिचारकाः 'तु' पुनरर्थे, कियन्तः ? अष्टभिरधिकाः चत्वारिंशदष्टचत्वारिंशत् , कार्या इति शेषः, किंरूपा एते कार्याः १ इत्याह-'प्रियधर्मादिसमेताः ।। भावप्रधानत्वान्निर्देशस्य प्रियधर्मत्वादिभिर्गुणैः समेता-युक्ताः, आदिशब्दाद् दृढधर्मत्वादयो गृह्यन्ते, तथा चोक्तं" पासत्थोसन्नकुसीलठाणपरिवज्जिया उ गुणजुत्ता । पियधम्मवज्जभीरू अडयालीसं तु निज्जवगा ॥१॥ उव्वत्त १ दार २ संथार ३ कहग ४ वाई ५ य अग्गदारंमि । ६ भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था १२ य॥२॥ एएसिं तु पयाणं चउक्कगेणं गुणिज्जमाणाणं । निज्जावगाण संखा होइ जहासमयाणविद्वा ॥३॥" तत्र येऽनशनिनमहतयन्ति परावर्त्तयन्ति च ते चत्वारः उव्वत्त : त्ति प्रथमपदेन निर्दिष्टाः
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710