Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रचरित्र
श्रीनवबृहः । देवत्वेन, स्थितिस्तत्र त्रयस्त्रिंशत्सागरोपमाणि, तत्क्षये च प्रथमं वजनाभजीवोऽजनि नाभिकुलकरसुतत्वेन, बाहु- श्रेयांसकुमा
वृत्तौ । अति प्रभृतिजीवास्तु क्रमेण तस्यैव भरते बाहुबलिब्राह्मीसुन्दरीभावेन जाताः, सारथिजीवस्त्वहं श्रेयांसः समजनि, तदेवमहो| विभागे लोकाः ! मया पूर्वमेव पुण्डरीकिण्यां वैरसेनस्तीर्थकरो दृष्टः, श्रुतं च तत्समीपे यथैष वज्रनाभो भारतक्षेत्रे तीर्थकरो ॥३१५॥ भविष्यति, ज्ञातश्च तदा तदन्तिकप्रबजितेनैष दानादिविधिः, केवलमेतावन्ति दिनानि भवान्तरस्मरणं नासीत् , अद्य
तु परमेश्वरावलोकनोपजातजातिस्मरणस्य सर्वमिदं मे प्रकटमभूत् , ततः कारितो मया भगवानवं पारणकं, येऽपि सुरशैलादिस्वप्ना अस्मदादिदृष्टाः समागतेन मत्पित्रा विचारयितुमुपक्रान्तास्तेषां मध्ये तदेव पारमार्थिकं फलं यत्सवंत्सरानशन
ष्यमाणमःतातस्य पारणकविधापनेन कर्मशत्रुविजये साहाय्यकरणकमिति, एतच्चाकर्ण्य जनोऽभिवन्द्य तं स्थानमुपगतः खं खं, श्रेयांसोऽपि च भक्त्या यत्र प्रतिलाभितो भगवान् मा ऋमिषीदा जनः पदानि तातस्य निजकपादाभ्यामिति तत्र दिव्यरत्नैः सत्पीठं कारयामास, पृष्टश्च जनेनोचे-नन्विदमादिकरमण्डलं, तदनु स्वस्वगृहेषु । जनोऽपि च यत्र जिनः पारणं चके तत्र तथाविधपीठं विधाप्य सन्ध्यात्रयेऽपि पूजयति, कालेन ख्यातिमगात् तच्चे. हादित्यमण्डलकं, श्रेयांसः पात्रदानानुभावसंपद्यमानोत्तरोत्तरकल्याणकलापः सुचिरमनुभूयसांसारिकसुखं भगवत
Jan Education
!
For Private Personel Use Only
STww.jainelibrary.org

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710