Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विशेषशोषितशरीरा, तत एव निरन्तरस्वपितृवितीर्यमाणग्रासाच्छादनमात्रेणैव सन्तुष्टा निनाय प्रभूतकालं, अन्यदा च सकलशक्तिविकलमालोच्यात्मशरीरं विधिविहितभक्तपरित्यागा पूर्वोदितललिताङ्गकदेवेन स्वायुष्कक्षयप्रच्युतायां स्वर्गलोकात स्वकीयदेव्यां स्वयंप्रभाऽभिधानायां तत्स्थानेऽन्यां चिकीर्षुणाऽवतीर्णेन मर्त्यलोकं रात्रौ ॥ ३१२ ॥ विलोकिता सा, ततः प्रदर्श्य स्वकीयरूपं निर्नामिके ! मामङ्गीकृत्य कुरु निदानम् - अहमेतस्य देवी भवेयं, एवं
श्रीनव० बृह वृत्तौ
अतिथिसंविभागे
Jain Education Inter
भणित्वा चादर्शनीभतोऽसौ साऽपि तदर्शनात्पन्नतदभिलाषा समाधिना कालगता तमेव ध्यायन्ती समुत्पेदे | तस्मिन्नेवेशानकल्पे श्रीप्रभे विमाने तस्यैव देवस्याग्रमहिषी स्वयंप्रभाभिधाना देवीत्वेन, अन्तर्मुहूर्त्तमात्रेणैव सर्व| पर्याप्तिभिः पर्याप्ता भवप्रत्ययावधिज्ञानविदित पूर्वभवव्यतिकरा समं ललिताङ्गकदेवेनावतीर्य तमेवाम्बरतिलकपर्वतं । | मनोरमोद्यानसमवसृतं समभिवन्द्य युगन्धरगुरुमुपदर्श्य तदग्रतो भक्तिभरनिर्भरं नाट्यविधिं पुनः स्वविमानं गता | दिव्यकामभोगान् सुचिरमासिषेवे अन्यदा च प्रम्लानमाल्यमालमधोमुखनयनयुगलमालोक्य किमपि ध्यायन्तं ललि - ताङ्गकदेवमभिहितमनया - प्राणेश ! किमद्य विमनस्कस्त्वमीक्ष्यसे?, तेनोदितं - प्रिये ! मे स्तोकावशेषमायुः, समासन्नीभृतस्त्वया सह विप्रयोगः, ततस्तस्या अपि तदुःखदुःखितायाः कदाचिदपि पश्यन्त्या एव नन्दीश्वरयात्राप्रस्थितः प्रधान
For Private & Personal Use Only
श्रेयांसकुमारचरित्रं
।। ३१२ ॥७
ww.jainelibrary.org

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710