Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनिव०वृह दूवृत्ती अतिथिसं
विभागे
॥ ३११
Jain Education Inte
निर्द्धाटिता रुदन्ती निःसृता गेहात, ददर्श चाम्बरतिलकपर्वताभिमुखं व्रजन्तमनेकलोकं, जगाम तेनैव सह सा तं प्रदेशं, ततोऽसौ विलोकयामास तत्रानेकविधफलभरावनम्रपादपाकुलं गृहं शकुनिसार्थानामावासभमिं मृगादीनामत्युच्चशि| खरैर्गगनाङ्गणमिव मातुमुद्यतमम्बरतिलकाभिधानं पर्वतं तस्मिंश्च दृष्ट्वा मनोरमोद्यानवर्त्तितरुनि करफलान्याददानमने|कलोकं स्वयंपाकपतितस्वादुफलनिकरमादाय साऽपि भक्षितवती, रमणीयतया च गिरेः संचरन्ती सह जनेन तांस्तानुद्देशानश्रौषीत् कस्यापि श्रुतिमनोहरं शब्दं, तदनुसारप्रवृत्तजनेन सार्द्धं जगाम साऽपि यावत्तं प्रदेशं तावद्ददर्शापरिमितानां ||देवमनुष्यादीनामग्रे धर्मकथां कुर्वाणं चतुर्दशपूर्वविदं ज्ञानचतुष्टयविज्ञातप्रत्यक्षवस्तुविस्तरं चारुतरयतिपरिवारं युगन्ध| राभिधानं सूरिं, ततः साऽपि समं तेन लोकेन प्रणिपत्य भगवन्तं निषण्णा ततो नातिदूरदेशे, श्रुता जीवानां बन्धमो| क्षादिदेशना, कथान्तरे च पप्रच्छेषा तं महामुनिं - किं मत्तोऽपि केऽपि जीवाः सन्ति दुखिनः ?, सूरिणाऽभ्यधायि - भद्रे ! कीदृशं ते दुःखं ?, यतस्त्वं शृणोषि शुभाशुभान् शब्दान् पश्यसि सुन्दरा सुन्दराण्यनेकरूपाणि जिघ्रसि प्रधानाप्रधानान् | अनेकविधगन्धान् आस्वादयसि मनोज्ञामनोज्ञान् कटुतिक्तकषायमधुरादिरसविशेषान् स्पृशसीष्टानिष्टाननेकशो | विचित्रस्पर्शान्, विद्यते च भवत्याः शीतोष्णक्षुधादिदुःखस्य कोऽपि कियानपि प्रतीकारः, स्वपिषि च त्वमात्मीयनिद्रया,
For Private & Personal Use Only
श्रेयांसकुमारचरित्रं
॥ ३११ ॥
www.jainelibrary.org

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710