Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
। कदाचिदत्यन्तान्धकारेऽपि ज्योतिःप्रकाशेन करोषि च स्वकार्याणि, दुःखिनस्तु तेऽत्र संसारे ये सततमेव संपद्यमा-1 नाशुभशब्दरूपगन्धरसस्पर्शा निष्प्रतीकारशीतादिवेदना अक्षिनिमेषमात्रमपि कालमनवाप्तनिद्रासुखा नित्यान्धकारेषु । नरकेषु नरकपालैरनेकप्रकारकदर्थनाभिः कदर्थ्यमाना निरुपक्रमायुषः प्रभूतं कालं गमयन्ति, किंच-आसतां तावनारकाः, येऽमी तिर्यञ्चस्तेऽपि वराकाः स्वपक्षपरपक्षोपजायमानाभिघाताः शीतोष्णक्षुत्पिपासादिवेदना या अनुभवन्ति ताः प्रभूतकालेनापि कः शक्तो व्यावर्णितुं ?, अपरं च-ये त्वत्तो हीनतरा बन्धनादिपतिताः परवशाः शारीरमानसानि दुःखशतसहस्राणि मनुष्या अपि वेदयन्ते तानपि पश्य तावत् त्वदेपक्षया किं दुःखमनुभवन्ति ?, ततस्तया प्रणामपूर्वमभाणि-भगवन् ! अवितथमिदं यत्त्वयोक्तं, कवलमस्य दुःखस्य प्रतीकारभूतमनुरूपं मद्योग्यताया ममाप्युपदिश किमपि धर्मानुष्ठानं यदासेव्याहं जन्मान्तरेऽपि नैवंविधदुःखभागिनी भवामि, ततो निवेदितानि | सूरिणा तस्याः पञ्चाणुव्रतानि, गृहीतानि तया भावसारं, लोकाश्च तदीयदेशनया प्रतिबुद्धाः केचिदडीचक्रिरे सर्वविरतिम् अन्ये देशविरतिमपरे सम्यक्त्वमात्र, ततः केनापि जनेन समं प्रणम्य सूरि निर्गतिकतया गता स्वकीयमेव गृहं; तत्रस्था च पालयति व्रतानि, क्रमेण तारुण्यमारूढा दौर्भाग्यदोषेण न केनापि परिणीता, षष्ठाष्टमादितपो
Jan Education
For Private
Personal Use Only
Tww.jainelibrary.org

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710