Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
मयाऽष्टौ भवा आत्मीयाः स्मृताः, येषु भगवज्जीवेन सहाहं पर्यटितः, तथाहि - इतो नवमभवे भगवतो मम पितृ| पितामहस्य जीव ईशानकल्पे ललिताङ्गनामा देव आसीत्, तस्य च स्वयंप्रभाभिधाना देवी परमप्रेमपात्रं कलत्र महमभूवं, यथा च देवी तस्याहमभवं तथा कथयामि ततः पूर्वभवे ह्यस्मिन् धातकीखण्डद्वीपान्तर्वर्त्ति पूर्वविदेहालङ्कारभूते । | सकलमङ्गलालये मङ्गलावतीविजये नन्दिग्रामनाम्नि ग्रामे वास्तव्यस्यैकस्य दरिद्रकुटुम्बिनो नागिलाख्यगृहपतेर्नागश्री - | भार्यायाः सुलक्षणा सुमङ्गलादीनां षण्णां दुहितृणामुपरि पुरोपार्जितोर्जितदौर्भाग्यसंभारवशेन सकलस्यापि स्वजनपरिजनस्यानिष्टा अत एव स्वपित्रवितीर्णनामध्यतया निर्नामिकेति लोके प्रसिद्धा पुत्रिका बभूव, तदा च कदाचित्कस्मिंविदुत्सवे धनाढ्यलोकडिम्भकान् नानाविधभक्ष्य हस्तानवलोक्य तया ययाचे निजजननी - यथा ममापि किमपि मोदकादि भक्ष्यं प्रयच्छ येनाहमप्येतैर्नगरबालकैः सहाभिरमे, ततो मात्रा सकोपं त्रिवलितरङ्गित्तललाटपट्टां भीषणभृकुटीं | विरच्य हत्वा च कपोलदेशे पाणिना निष्काशिता सा गृहाद्, उक्ता च - क्वात्र त्वद्येोग्यं निराशे ! भक्ष्यमस्ति !, यद्यर्थिनी त्वमस्य तदा ब्रजाम्बरतिलकं पर्वतं येन मनोरमाभिधाने तदुद्याने प्राप्नोषि नानाविधानि भक्ष्यफलानि तानि च खादित्वा रमस्व स्वेच्छया, न चागन्तव्यं मदीयगृहसंमुखं, यद्यायासि तदा तथा करिष्यामि यथा न भविष्यसि, एवं च साक्रोशमसौ
For Private & Personal Use Only
(al www.jainelibrary.org

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710