Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inter
समागतः
स्थानं जग्मुर्धृतिमन्तस्तेन वचनेन ॥ ४ ॥ श्रेयांसकुमारोऽपि राजसभातः समारूढः स्वकीयं सप्तभूमिकं प्रासादं तत्र गवाक्षगतो यावदक्षिपक्षुि चक्षुस्तावद्ददर्श भगवन्तं त्रैलोक्यचूडामणि - मिक्ष्वाकुकुलतिलकं भिक्षादानानभिज्ञलोकेन कन्याधनादिभिर्गृहे गृहे निमन्त्र्यमाणं गोचरचर्यया नगरमध्यमागच्छन्तं | निजपितृपितामहमादितीर्थकरं संवत्सरोपवासशोषितशरीरं वृषभस्वामिनम्, एवंविधाकृतिरन्यत्रापि मया दृष्टपूर्वा क्वचिद् | एवमीहापोहमार्गणापरायणस्योदपादि जातिस्मरणम्, अजनि च क्षणमात्रं मूर्छा, सकर्पूरचन्दनरसाद्यभिषिक्तस्य व्यजनादिवातवीजितस्य च संपन्ना चेतना, ततः प्रासादादवतीर्णः प्राङ्गणभुवम् अत्रान्तरे भगवानपि समागतस्त|दीयमन्दिरद्वारम् इतश्च समानीताः कैश्चिदिक्षुरससंपूर्णाः कुम्भा ढौकनीयकृते, समर्पिताः कुमारस्य, तेनाप्यादायैककलशं तन्मध्यात्स्वहस्त युगलेन धन्योऽहं यस्यैतावती समग्राऽपि सामग्री संमिलिता, यतः - "क्क प्राप्तस्तीर्थनाथोऽर्थी, सत्पात्राधिपतिर्गृहम् ९ । क्व वा प्राभृतमायातो, देय इक्षुरसोऽनघः १ ॥ १ ॥ उल्लास कथं वा मे, भक्तिरत्रातिनिर्मला ? । अहो ! सत्पुण्ययोगेन, सोऽयं त्रितयमलिकः ॥ २ ॥ " इत्यादि चिन्तयता प्रणम्य तीर्थकरमवादि - यथा भगवन् ! उपादीयतामयं सर्वदोषविशुद्धो ममानुग्रहनिमित्तमिक्षुरसो यद्युपकुरुते, परमेश्वरेण च विहितद्रव्याद्युपयोगेनानुत्सुक
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710