Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 648
________________ श्रीनव०हवृत्त अतिथिसंवे भागे ॥ ३०९ ॥ Jain Education In ' पात्रेषु' संसारगर्त्तानिपतज्जन्तुजातमात्मानं च जिनवचनयथावस्थितानुष्ठायितया पान्ति - रक्षन्तीति पात्राणि - साधव| स्तेष्विति गाथाऽक्षरार्थः, भावार्थस्तु कथानकात्समधिगम्यः, तच्चेदम्— भारतवर्षमध्यखण्डालङ्कारभूते गजपुराभिधानपत्तने सप्तमकुलकरनाभिमरुदेव्योस्तनूजस्य प्रथमवर्त्तितसकल| लोकनीतेः श्रीमदादितीर्थंकरस्य सुनन्दादेव्याश्च पौत्रः स्वपितृवितीर्णतक्षशिलाराजधानीनायकस्य बाहुबलिनः पुत्रः | सोमप्रभो नाम नरपतिरासीत्, तस्य चातिशायिरूपलावण्य सौभाग्यादिगुणगणावाप्तकीर्त्तिविस्तरो विस्तरदमन्दराज्यलक्ष्मीसमुचित समस्तशस्तलक्षणश्रेयांसः श्रेयांसनामाङ्गजो युवराजो बभूव तेन च कदाचिद्रजन्याश्चरमयामे सुखशय्याप्रसुप्तेन स्वप्नो दृष्टो, यथा - मया सुरशैलः श्यामायमानः सन् अमृतकलशैरभिषिक्तोऽधिकतरं दीपितुमारेभे, इतच तस्यामेव वेलायां तत्र वास्तव्यस्तथैव सुबुद्धिश्रेष्ठी सोमप्रभनृपश्च स्वप्नं दृष्टवन्तौ, तत्र - श्रेष्ठी दिनकरबिम्बं रश्मि - सहस्राद् वियुज्यमानमलम् । श्रेयांसेनायोजितमपश्यदधिकं विराजन्तम् || १ || राजा तु दिव्यपुरुषं स्वप्नेऽद्राक्षीदार - | प्रबलसैन्यैः । युद्धे परिभृतमथ श्रेयांसवितीर्णसाहाय्यम् || २ || शत्रुततिं जितवन्तं प्रातः सर्वेऽपि सदसि संमिलिताः । स्वप्नार्थमजानन्तो जल्पितवन्तो यथा किमपि ॥ ३ ॥ कल्याणमहो ? भविता श्रेयांसस्याधिकं ततः सर्वे । स्वं स्वं For Private & Personal Use Only भावनाद्वार गा. १९८ श्रेयांसचरित्रं ॥ ३०९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710