Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 641
________________ Jain Education Int | विहरन्तौ सह परमेश्वरेण कियतः कालात्पुनः समाययतुस्तदेव राजगृहं नगरं, भिक्षावेलायां च पारणकनिमित्तं यावत्तीर्थङ्कर| मभिवन्द्य चलितौ तावदुक्तस्तयोः शालिभद्रस्त्रैलोक्यनाथेन, यथा- त्वामद्य जननी भोजयिष्यति, ततो द्वावपि गोचरचर्यायां प्रविष्टौ गतौ भद्रागृहं, न च महावीरागमनश्रवणसंजातहर्षप्रकर्षया भद्रया वधूभिः सार्द्धं जिनशालिभद्रदर्शनाद्यौत्सुक्यव्याकुलत्वेन प्रस्थितया समवसरणभूमिं प्रत्यभिज्ञातावेतौ, अप्राप्तभिक्षौ च प्रत्यावृत्तौ ददृशाते भवितव्यताव| शेन दधिमथितक्रियाय नगरप्रविष्टाभिर्गोपवृद्धाभिः तन्मध्ये चैकस्याः शालिभद्र मालोक्य सन्तोषपोषसमुद्भिद्य - | मानबहलपुलकाङ्कितकाययष्टेः समुद् समुदपद्यत दधिदानाभिलाषः, ततो भणितः सप्रणामपूर्वं शालिभद्रोऽनयाभोः तपस्विन्! यद्युपकुरुते तदा गृहाणेदं दधि, तदनूपयोगपूर्व जग्राहासौ, तत्तुष्टचित्ता गताऽसौ स्वस्थानं, इतरावपि प्राप्तौ जिनान्तिकं कृतेर्यापथप्रतिक्रमणौ गमनागमनाद्यालोचनादिपूर्व स्थितौ क्षणमात्रं, पृष्टं च शालि. भद्रेण - भगवन् ! कथं मामद्य जननीर्भोजयिष्यति ?, तीर्थकृता न्यगादि-या तुभ्यं दृध्यदात् सा तवान्यजन्ममाता, यतस्त्वं पूर्वभवेऽत्रैव मगधाजनपदे समुपरते स्वभर्त्तरि प्रक्षीणे पूर्वसञ्चिते सकलेऽपि वसुनि देशान्तरादागत्य शालि | ग्राममाश्रिताया अस्या एव धन्याभिधानायाः पुत्रः सङ्गमको नाम वत्सपालको बभूविथ, तेन च कदाचित्त्वज्जीवेन " For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710