Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 644
________________ श्रीनव० बृह. वृत्तौ अतिथिसंविभागे. ॥ ३०७ ॥ Jain Education Inter इति ॥ एवं सुखावलीनां हेतुः खल्वतिथिसंविभागोऽयम् । मोक्षफलः कर्त्तव्यो यथा कृतः शालिभद्रेण ॥ १ ॥ इति श्रीशालिभद्रकथानकं समाप्तमिति ॥ यतनाद्वारमधुनोच्यते जं साहूण न दिनं कहंचि तं सावया न भुंजंति । पत्ते भोयणसमए दारस्सऽवलोयणं कुज्जा ॥ १२५ ॥ यत् ' साधुभ्यः ' तपस्विभ्यः ' न दत्तं ' नो वितीर्ण, कल्प्यमिति शेषः, 'कथञ्चित् केनापि प्रकारेण, * कहिंपी' ति पाठे कापि देशे काले वा तत् 'श्रावकाः ' यथावस्थितनामानः श्राद्धाः तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु यथा - " संपत्तदंसणाई पइदियहं जइजणा सुणेई य । सामायारिं परमं जो खलु तं । | सावगं बिंति ॥ १ ॥ " तथा - " श्रवन्ति यस्य पापानि, पूर्वबद्धान्यनेकशः । आवृतश्च व्रतैर्नित्यं श्रावकः सोऽभि - | धीयते ॥ १ ॥ " ' न भुञ्जन्ते ' नाभ्यवहरन्ति यदुक्तम् - " साहूण कप्पणिज्जं, जं नवि दिन्नं कर्हिपि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ १ ॥ " ननु तत्र ग्रामादिक्षेत्रादौ यदि कथञ्चिद्रतिनो न भवन्ति तदा का वार्त्ता ? इत्याह- ' प्राप्ते भोजनसमये ' जाते भुक्तिप्रस्तावे ' द्वारस्यावलोकनं कुर्यात् ' गृहद्वारसंमुखं पश्येत्, For Private & Personal Use Only यतनाद्वारं गा. १२५ ॥ ३०७ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710