Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 642
________________ चरितम् श्रीनव०बृहलवत्सचारणावाप्यमानजीविकेन कस्मिंश्चिदुत्सवे ददृशे गृहे गृहे पायसमुपभुज्यमानं जनैः, अजानता चात्मीयां प्राप्ति || | शालिभद्रअतिथिसं प्रार्थिता करुणस्वरं रुदता माता-ममापि पायसं प्रयच्छ, ततः साऽपि तदाग्रहं तथाविधं दृष्ट्वा आत्मनश्च तत्सम्पा. विभागे |दनासामर्थ्य विचिन्त्य प्रवृत्ता रोदितुं, तदीयरुदिताकर्णनोदभूतकारुण्याभिः प्रातिवेशिकस्त्रीभिः कृता तत्तनूज-| ॥३०६॥ IN योग्या क्षीरादिदानेन पायससामग्री, ततोऽनया निष्पादिते पायसे भोक्तुमुपविष्टे च तत्र सङ्गमके कुतोऽपि समागतो मासोपवासपारणाथीं महामनिरेकः, दत्तं चानेन प्रवर्द्धमानश्रद्धापरिणामेन प्रथममेव भोजनार्थोपात्तं पर्याप्त्या तत्तस्मै महामुनये, शेषं चाकण्ठप्रमाणं भुक्तमात्मना, तदजीर्णदोषेण वत्सचारणार्थ गतस्यारण्यमस्योदपादि महातृष्णा, तदभिमूतो जलाशयावलोकनपरायणो दृष्टस्तेन मुनिना, भणितश्च-भो ! नात्र प्रदेशे निकटवर्ति जलमस्ति भवतश्च गाढमापदमुत्प्रेक्षे तदिदानी वरं पञ्चपरमेष्ठिनमस्कारानुस्मरणमेव भवतो युक्तं, तेनोक्तं-मुने! नाहं जानामि । Na तत्कर्तुं, ततः कृपापरीतचित्तेन तपस्विना-भोः संगमक ! अहमुच्चारयिष्यामि नमस्कारं भवतः कर्णमूले त्वया त्वेकाग्रमनसा परिभाव्योऽयमिति प्रतिपाद्य प्रारब्धो नमस्कार उच्चारयितुम् [ ग्रन्थाग्रं ८५०० ] असावपि प्रकृति- ३०६ ॥ भद्रकत्वादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुषरतदनुरूपप्रवईमानशुभपरिणामस्तदैव कालगतो मुनिदानानुभाव sin Eduent an intensita For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710