Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 637
________________ शालिभद्रस्य प्रसादः, अभ्युपेतं भमिपतिना, कारिता तदनु सकलाऽपि सामग्यनया, अभ्यञ्जितः सहस्रपाकादिस. तलैश्चारुविलासिनीभिः, स्नापितो विधिना, गहीतवस्त्रालङ्कारश्च सर्वर्तकक्रीडावनं कौतुकेन प्रविष्टो ददर्श विमल-ना जलपूर्णी शालिभद्रस्य मज्जनवापी, तद्विलोकनाकुलितमानसस्य चास्य कथञ्चित्पतितमगुलीयकं वापीमध्ये, ततो भद्रया समाचार्यन्यत्र तज्जलं यावत्तावदपश्यद्विद्यदुद्योतभासुरमाभरणसमूह, तन्मध्ये स्वाङ्गुलीयकं चाङ्गारतुल्यं, । राजाऽपृच्छच्च-किमेतत् ?, भद्राऽवोचत्-यथा शालिभद्रस्य तद्भार्याणां च यदाभरणनिर्माल्यं प्रतिदिवसमत्र निपतति तदिदं, ततो विस्मितमना अहो! प्राग्भवोपार्जितपुण्योपचयविलसितं शालिभद्रस्य यदेवं मनुष्यस्याप्यचिन्ति-16 तोपनतं सर्व देवानुभावात्संपद्यत इत्यादि चिन्तयन् भोजितो भद्रया सपरिवारोऽनेकविधरसविशेषमनोहरमाहार-12 जातं भूपतिः, तदनु वितीर्णानेकप्रकारताम्बूलवस्त्रालङ्कारादिपदार्थसार्थों गतः स्वावासं । शालिभद्रस्तु तत्प्रभृति । संविग्नमानसो गमयामास कियन्त्यपि दिनानि, अन्येयुश्च समाययौ तत्राप्रतिबद्धविहारेण विहरन् धर्मघोषाभिधान आचार्यः, आवासितो बाह्योद्याने, वातायनवर्ती शालिभद्रो विलोक्य तद्वन्दनाय प्रचलितमनेकलोकं पप्रच्छ र चरं, यथा-कायं जनसमाजो याति ?, भणितमनेन-सरिवन्दनार्थ, ततोऽसावपि जननीमापच्छय जगामाचार्यसन्नि Jain Education Hellonal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710