________________
" आहारगुत्ती १ अविभूसियप्पा २, इस्थि न निझाइ ३ न संथवेज्जा ४ । बुद्धे मुणी खुद्दकहं न कुज्जा ५, धम्माMणुप्पेही संधए बंभचेरं ॥ १॥" भूयः किंविशिष्टं ?, उच्यते-'कामचतुर्विंशतिरहितं ' काम्यन्ते-अभिलष्यन्ते ।
ये ते कामास्तेषां चतुर्भिरधिका विंशतिश्चतुर्विंशतिः, सा चैवं-संप्राप्तासंप्राप्तभेदाद्विविधः कामः, तत्र संप्राप्तश्चतुदेशविधो दृष्टि सम्पातदृष्टसेवादिलक्षणः, तदुक्तं दशवकालिकनियुक्तौ-“ दिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो
१॥ हसिय ४ ललियो ५ वगहिय ६ दंत ७ नहनिवाह ८ चंबणं चेव ५ । आलिंगण १० आयाणं ११ । कर १२ सेवण १३ ऽणंगकीडा य १४॥२॥" तत्र च दृष्टिसम्पातः-स्त्रीणां कुचाद्यवलोकनं १ दृष्टिसेवा च भावसारं तद्दष्टेदृष्टिमीलनं २ संभाषः-संभाषणमुचितकाले स्मरकथाभिर्जल्पः ३ हसितं वक्रोक्तिगर्भ प्रतीतं ४ ललितं पाशकादिक्रीडा ५ उपगृहितं-परिष्वक्तं ६ दन्तनिपातो-दशनच्छेदविधिः७ नखनिपातो-नखरदनजातिः८ चुम्बनं-वसं. योगः ९ आलिङ्गन-गात्रसंश्लेषः१ आदानं-कुत्रापि ग्रहणं ११ 'करसेवणंाति प्राकृतशैल्या करणासेवने तत्र करणं-नागरकादिप्रारम्भयन्त्रं १२ आसेवनं-मैथुनक्रिया १३ अनङ्गक्रीडा च अस्यादावर्थक्रियेति १४ । अयं प्रथमपादद्वयोनगाथादयोक्तः सम्प्राप्तकामश्चतुर्दशधा, असम्प्राप्तकामश्च दशधैवम्-"प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति।तृतीये दीर्घनिः
Jain Education Intel
For Private & Personel Use Only
Www.jainelibrary.org