Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनवबृह-
वृत्तौ अतिथिसं. विभागे
रूपं गा.१२०
॥२८५॥
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥” तस्य संविभजनं संविभाग:--पुरःपश्चात्कर्मादिदोष- अतिथिस
विभागस्वरहितपिण्डादिदानमतिथिसंविभागः, स कीदृक्षः ?, उच्यते-' श्रद्धासत्कारक्रमसहित श्रद्धा-भक्तिबहुमानरूपा । सत्कारः-पादप्रमार्जनासनप्रदानवन्दनादिपूजा क्रमो-यद्यत्रौदनादि प्रथमं दीयते तद्रूपः, श्रद्धादिपदानां च त्रयाणां द्वन्द्वः ततस्तैः सहितो-युक्तः श्रद्धासत्कारक्रमसहितः, एतस्य च गाथासूत्रस्यायं भावार्थः-इह यद्यप्यनेकधा दानमभिहितं विद्यते, यदुक्तम्"-आदानगर्वसङ्ग्रहभयानुकम्पात्रपोपकारैः स्याद् । दानं धर्माधर्माभयैश्च दशधा मुनिभिरुदितम् ॥ १॥" तथाऽपि धर्मार्थ यहानं तद्रूपोऽयमतिथिसंविभागोऽनेन सूचितो, यतस्तल्लक्षणमिदं-" यत् । स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥ १॥" अयं च ।। यद्यपि श्रावकेण सदा कर्तव्य एव, यदुक्तं-" पइदिणं भत्तपाणेणं, ओसहेण तहेव य । अणुग्गहेह मे भयवं! सावओ उ निमंतए॥१॥" गृहप्रविष्टे च साधावयं विधिर्यथा-"गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं ।। वंदिय सयं च वियरइ अहवा अण्ण दवावे ॥१॥ ठियओ चिट्ठए ताव, जाव सव्वं पयच्छियं । पुणोऽवि वंदणं दाउं, मुंजई उ सयं गिही ॥ २ ॥ एन्तस्सऽणुगच्छणया ठियरस तह पज्जुवासणा भणिया । गच्छंताणुन्वयणं
-
-
in Education Internanna
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710