Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
१५६
अपि च
श्री कथारत्नाकरे
श्री हेमविजयरचिते
विप्रस्य मोहमूढात्मा, मृताया दुहितुः कृते । अलङ्कारान् ददौ वृद्धा, धिग्मोहं द्रोहकारिणम् ॥ ३ ॥
तथाहि- कमलपुरे पुरे गोविन्दविप्रस्य प्रियङ्गुः प्रणयिनी, तत्कुक्षिप्रभवा यमुना सुता, अन्यदा चिन्तामणिरिव सुरतेव च प्राणेभ्योऽप्यतिप्रेयसी सा पितृभ्यां मणिपुरवासि श्रीधरविप्रसुत श्रीपतेः परिणायिता । लघीयस्येव दैवयोगेन सा परासुरभूत् ।
सुताशोकमनसि भृशं च कुर्वाणा प्रियङ्गुरन्यदान्यदैकेन विश्ववञ्चनाचञ्चचञ्चनाम्ना धूर्तेन कुतः समेतोऽसीति मोहमूढया तया पृष्टेनेति जगदे, हे प्रियङ्गो ! स्वर्गादहमिहागमं, हे पुत्र ! तत्र यमुना मन्नन्दना किं करोति ? किमत्ति ? सुखिनी दुःखिनी वेति कथय, इत्यभिहितः सोऽवदत् अस्ति स्वस्ति यमुनायास्ते तनयायाः, स्वपित्रोर्गोविन्दप्रियङ्गुनाम्नोः क्षेमाऽऽलापपूर्वं समाधिर्मन्मुखेन पृष्टास्ति, अन्येषां स्वजनानां च नामग्राहं कुशलं पृष्टमस्ति । परं स्वर्गे प्रदीपने लग्ने तद्गृहान्तःस्थं सर्वं वस्त्राऽऽभरणाद्यमज्वलत् । तेन वेषाऽलङ्काररहिता नाहं राजामीति च मन्मुखेन सा तवाऽज्ञापयत् । इत्युक्ते मोहार्तया तया दत्तं सर्वमादाय गते तस्मिन् गृहागतो गोविन्दोऽपि तं वृत्तान्तमाकर्ण्य करभाऽऽरूढस्तत्पृष्टे धावितः ।
तमायान्तं दृष्ट्वा महति मार्गवटेऽधिरूढे तस्मिन् धूर्ते वटेस्कन्धे भूत्वा सोऽपि वटेऽधिरूढः तदा च स धूर्तो वटशाखयोत्तीर्य करभं चाधिरुह्य द्रुतमचलत् । करभारूढं गच्छन्तं तं विलोक्योभयभ्रष्टो गोविन्दो बाहुयुगमूद्धर्वीकृत्य - हे भद्र ! करभोऽपि यमुनायै देय इत्यभिधाय मनस्यतीवखिन्नो ववले । धूर्तोऽपि तत्सर्वं गृहीत्वा गृहे गतः ॥ इति मोहकरणेऽनर्थ इत्यर्थे प्रियङ्गुविप्रप्रिया-कथा ॥ १३० ॥
Jain Education International
॥ १३१ ॥ सत्यप्रत्युत्तरे कुपितादपि फलमित्यर्थे वैष्णवीब्राह्मणीकथा ॥ तात्कालिकधिया यः प्रश्नोत्तरं दत्ते स श्रियं लभते, यतः -
श्रियं प्रतिवचश्चञ्चः प्राप्नोति कुपितादपि ।
वैष्णवी विष्णुतः प्राप, सद्यो दत्तोत्तरा फलम् ॥ १ ॥
तथाहि - गोविन्दपुरनगरं, तत्र च ग्रामाद्बहिर्मुरलीमनोहरानाम्नी साऽधिष्ठायिका विष्णुमूर्तिः, तत्र चैकदा देवशयनैकादश्या देवोत्थानैकादशीं यावत्काप्येकाशनं, काऽपि फलाऽशनं, कापि सिरोप्तधान्यनिराकरणं, कापि ब्रह्मव्रतं, कापि भूमिशयनं, कापि रात्रिभोजनप्रत्याख्यानं, कापि दुग्धाऽऽहारकरणं चेति नियमानङ्गीकुर्वन्तीषु बह्वीषु ब्राह्मणीष्वेका बुद्धिमती वैष्णवीनामविप्री हे विष्णो! तव शयनादुत्थानं यावन्नाऽहं भोक्ष्ये एवं प्राञ्जलिरजल्पत् । स्वं स्वं स्थानं गत्वाऽन्यासु १. PDI सुताशोकं मनिस भृशं - मु. ॥
For Private & Personal Use Only
www.jainelibrary.org.
Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380