Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२६० १४५
२३६ २५३ २५३ १६०
७५
१६६
२३५
१६४ २७६ २४७
१६७
१६
१९४ १२८
२३०
२५३
महेश्वरेणेव कलयपीन्दु मांसं मृगाणां दशना मातः शैलसुतासपत्नी मातुः सुतायाः पितृपुत्रयोश्च मान्धाता च महीपतिः मिता भूः पत्यापां मित्रं शाठ्यरतं मित्रं शाठ्यरतं कलत्र मित्रद्रोही कृतघ्नश्च मिष्टानि मांसमधुजार मुञ्च मुञ्च पतत्येको मूर्खत्वं खलु कष्टं मूर्खत्वं हि सखे ममापि मूर्खश्चिरं विमृश्यापि मूर्खस्य काव्यकरणं मूर्तिस्ते जगतां मूलं धर्मतरोः स्थूलं मूलं मोहविषद्रुमस्य मूलं मोहविषद्रुमस्य मेधाविनामेकमपि प्रभूता मोर्वाकन्दरसेन मौक्तिकानामिवाम्भोधि
२०१ १५१ २५७
१४९
७९ २४८
४८
६८
२६७
२८६
২৩৩
2
m 9 moon
ov
यद्भग्नं धनुरीश्वरस्य शिशुना यद्यपि न भवति हानिः यद्यपि मृगमदचन्दन यद्वक्त्रं विटकोटिवक्त्र निपत यद्वा विकल्पैः पर्याप्त माप्तः यद् दुर्गामटवीमटन्ति विकटं यद्यपि कृतसुकृतादरः यमे नाकसदां नाथे यल्लब्धनिस्तुलफलैर्न यस्य न सहजो बोधः यस्य नास्ति स्वयं बुद्धि यस्य प्रज्ञा स्वयं नास्ति यस्य मित्रं धियां धाम यस्यास्ति वित्तं स नरः यस्यास्ति वित्तं स नरः या देवे देवताबुद्धि यां चिन्तयामि सततं मयि याचकार्थे धनं क्षिप्तं यात्राजागरदूरनीरभरणं यादृशैः क्रियते वास यान् वञ्चयन्ति धीमन्तः यावच्चन्द्रबलं ततो ग्रहबलं यावच्छरीरपटुता युवदृग्रहरिणीपाशं युवानमन्यं हृदये वहन्ति युवैव कुर्वीत नरो हितं युष्मत्प्रतापमाहात्म्य ये न नश्यन्ति ते वीरा ये परस्परमर्माणि ये मूर्ति तव पश्यतः ये शीलं परिशीलयन्ति ललितं येन तेन सुकृतेन येन तेन सुकृतेन कर्मणा
८१
२१६
२०७
२७० २३१ १८०
२४०
२५१
२१८ २७७
२४१ १३० २५१
२७२
यः कीर्ति विनिहन्ति यक्ष्याधुग्ररुजां विकार यच्छन्ति किं न दातार यज्जाह्नवीमेवमुदीरितेन यत्कुर्यान्मतिमान्नूनं यत्तद्वा वदतां पुंसां यत्पुंस्कोकिलकूजिते यत्र स्वर्मणिभिः यथास्थितं नैव निवेदनीयं यद्धात्रा निजभालपट्ट
२८ २६३ १७२ १८० १८३
१३९
३४ २७७
१८३
५४
२४८
२२९ २७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380