Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
१४२
११
येषां न भोग्यो यैस्तु दानानि दत्तानि यो गङ्गामतरत्तथैव यो यथात्र समुपैति यो यादृशं कर्म यौवनं धनसंपत्तिः यौवनं धनसम्पत्तिः यौष्माकाऽधिपसन्धि
२६३ १२३ २१९
लाभोभिभूतभूतानां लोकः स्त्रीषु रतः स्त्रियो लोकानुगतिको लोको लोभश्चेदगुणेन किं पिशुनता लोभाभिभूतान् प्रभवन्ति लोभो मूलमनर्थाना
19
२१६
५३
१४५
२९ २५०
२०० १९५ १६० २२४
१५८
२५२
७९
३७ २३० २०
२७५
१५२
१५०
३७
रक्षन्त्युपायैः रक्षन्त्युपायैरपि कश्चिदार्याः रक्षन्त्युपायैरपि काश्चिदार्या रत्येवासमसायक: पशुपतिः रन्ध्राणि नीरन्ध्रजडत्वभाज रसातलं यातु तदत्र पौरुषं रहो नास्ति क्षणो नास्ति राजंस्त्वं राजपुत्रस्य राजन् कनकधाराभि राजन् श्रीकर्णभूपाल राज्यं यातु श्रियो यान्तु राज्यं यात्तु श्रियो यान्तु राज्यलुब्धेन मुलेन रान्ध्यो भातज जे होये ते रिक्तपाणिस्तु रूपं विस्मितविश्व रूपे रामा राचीयें रूपेणैकशतं प्राप्त रोहिण्येव सुधामरीचिं
ल लक्षं लक्षं पुनर्लक्षं लक्ष्मीः सर्पति नीचम् लग्ना पृष्टे यदीये तं लच्छी जसं पयावो
२६१
३६ १६४
वंश विलास विनोद विधि वक्त्रं चन्द्रविलासि वक्त्रं चन्द्रविलासि पङ्कज वक्त्राम्भोजे सरस्वत्य वक्त्राम्भोजे सरस्वत्य वणिक पण्याङ्गना दस्यु वणिकपणाङ्गनादस्यु वप्ता ते जडधी रसक्षयकर वरं बुद्धिर्न सा विद्या वरं वाहि वरं मच्चू वरमग्गिमि पवेसो वरस्यउ वरस्यउ अम्बुहर वर्षा कष्टतर: कालो वर्षा नदीनां ऋतुराट् वर्षा नदीनामृतुराट् तरुणा वह्निस्तस्य जलायते वाग्भिः सुधादीधितिसोदरा वाचां चयैश्चूर्णितचंद्रिकाणां वार्ता च कौतुकवती वाल्लभ्यं वितनोति वाल्लभ्यं वितनोति यच्छति वासः स्वच्छतमं वने विकलयति कलाकुशलं विदन्ति मूर्खा अपि विदन्ति हृदयं संज्ञा विद्मः पशुभ्योऽप्यधमान्नरां
२८५
२७५
२९० १४२ २१७ १६८ ७३
१८२ •७६ २६०
१९५
१८३
२१
२५४
२१०
१९१ २४१
२१० २२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |
Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380