Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 361
________________ विद्या नाम नरस्य विद्या विस्मरति प्रमाद विद्वत्वं च नृपत्वं विधत्ते यत्तोषं जडपरिचितेर्गोः विनयं विदधाद्विद्यां विपदं भोधिनिस्तार विपद्यपि भवेत्पुंसां विप्रप्रिया द्रविणलोभ विप्रस्य मोहमूढात्मा विरक्तचित्तेषु रतिं न कुर्याद् विश्वामित्रपरासरप्रभृतयो विश्वाश्चर्यनिबन्धनैर्न हि विश्वाश्चर्यनिबन्धनैर्न हि विश्वासप्रतिपन्नानां विश्वासश्चलचक्षुषां परिचयः विश्वासायतनं विपत्तिदलनं विश्वासो नोचितः विश्वासो नोचितो दुष्ट विश्वे सहस्रशः सन्ति विश्वेषां वदनानि चुम्बसि विषमेष्वषि न्यायेषु विषयदुष्टाशनस्वादात् विषान्नदर्शनान्नेत्रे विष्कम्भं तत्र कुर्वीत वृद्धस्य मृतभार्यस्य वृद्धस्य मृतभार्यस्य वेश्या रागवती सदा वेश्यासौ मदनज्वाला वैदेहीदयितेऽपि दुष्ट वैद्या वदन्ति कफपित्तमरु वैद्यैरनुक्तादपि भेषजात्स्या वैद्यो गुरुश्च मन्त्री च वैरमादीयते प्राय Jain Education International ५६ १२४ ५० ३७ १८५ २३ १९० २०४ १५६ ८१ १३६ ४८ ५१ २३० ६१ ३६ १३४ ४४ २५ ५१ २६७ १२ १२ २३७ २३६ २१३ १३६ २८० २२६ १८ २८२ २२९ १३ व्याघ्रौघादिव गोगणः व्याधिमालिन्य व्याघ्रव्यालजला व्याघ्रव्यालजला व्रजति मृदु सलीलं शक्यते नान्यथा कर्तुं शक्यो वारयितुं शक्यो वारयितुं जलेन शक्यो वारयितुं जलेन हुतभुक् शतबुद्धिः शिरः स्थायी शतेषु जायते शूरः शतेषु लभ्यते शूरः शयीमहि महीपीठे शय्योत्पाटन गेहमार्जनपयः शश्वद्वैरिजनाभिमानसमिधां शास्त्रं भणित्वापि शास्त्रं सुनिश्चितधिया शास्त्रं सुनिश्चितधिया शीतांशोरपि शीतला गतमला शीतोष्णवर्षाकालानां शीलादेव भवन्ति मानवमर शून्याधोभूमिके स्थाने शोकारातिपरित्राणं श श्रियं जगच्चित्तवितीर्णचित्रां श्रियं प्रतिवचश्चञ्चः श्रियं प्रसूते विपदं रुणद्धि श्रियः परः परो मन्त्रो श्री भोज्यसैन्याभरणप्रदानि श्रीमन्मुञ्जकुलप्रदीप श्रीसर्वमङ्गलालिड्गी शृङ्गाराङ्गरागान् यदि श्वा कृतज्ञतुलां याति For Private & Personal Use Only १३७ १७१ २९१ ३०१ २०६ २३६ २५७ २२३ ४७ १७२ १३५ १९९ २७८ १८६ २७२ २२० १३३ २०४ ४२ १८४ ८५ ३९ १४ ४४ १५६ ३३ २५५ २५४ २७२ ७६ २०८ १५० www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380