Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 357
________________ ८२ नैवाकृतिः फलति नैव कुलं २२७ २०९ २२५ ३६ १३ م २०७ م १६१ १९३ २०० २०६ १५ २४१ ९ १ २०६ १५० २९४ १२३ १३४ २८४ १० २८५ न सूरिः सुराणां गुरुर्नाऽसुरा न स्थेयं जातुचि न हि मे पर्वता भारा नकुलो हृष्टलोमा नयन युगशर नयरं च नायराणं नरपतेः सुभटांतिमचक्रिणो नागो भाति मदेन कं नागो भाति मदेन कं नाग्निस्तृप्यति काष्ठानां नानाविधं विदधतां नानाशास्त्रसुभाषितामृतरसैः नाभ्यस्ता भुवि वादिवृन्द नारीणां च. नदीनां नारीणामिव बालानां नाशं यो यशसां करोति नाहं स्वर्गफलोपभोगतृषितो निजजाति परित्यज्य निजभुजार्जितसर्वमहीभुजः नितम्बिन्यः पति पुत्रं नितम्बिन्यः पति पुत्रं निधानमेव विज्ञान निन्दन्तु नीतिनिपुणा यदि निम्बो वातहरः कलौ निरीक्ष्य चरितं स्त्रीणां निरीहता संयमिनां निर्दग्धाः कमलाक निर्द्रव्यो हियमेति निर्द्रव्यो ह्रियमेति निष्पुत्रान् वरपुत्रलब्धिविधि नीचाद्विभेति देवोऽपि नेशं पश्यति नाभि नैवाकृतिः फलति नैव २० पञ्चतुष्टिः सतीत्वं च पण्डितेषु गुणाः सर्वे पण्डितेषु गुणाः सर्वे पण्डितोऽपि वरं शत्रु पद्मिनि तदनु चित्रिणी पयोधिपारं सुरशैलभारं परशास्त्रग्रहोऽपि स्यात् परिचितव्याः सन्तो यद्यपि परिजनपदे भृङ्गश्रेणिः परोपकारः पुण्याय परोपकाराय पयो परोपकाराय फलन्ति वृक्षाः पशवोऽपि प्रतार्यन्ते पशूनामपि दर्पाय पांडित्यपीनं वचनं निशम्य पातकं सृजतां पुंसां पात्रे धर्मनिबन्धनं पापं शल्यमिव स्वान्ते पापान्निवारयति योजयते पाल्यते नियमः सद्भिः पावकोच्छिष्टवर्णोऽयं पित्रोरुपास्ति सुकृतानुशास्ति पुंसां फलन्ति भाग्यानि पुंसां शिरोमणीयन्ते पुण्यपाथोजशस्त्रीषु पुमाननर्थमाप्नोति पुरातनैः कृतं कृत्यं पूज्यद्रोहादवश्यं स्या प्रकटयति हृदयदाहं प्रज्ञाप्रभावविदिताखिल प्रणम्य हरिवंशाब्ज १९३ १९४ २५५ १४१ २३५ २१४ १२४ WW २२१ १६४ १६ २२७ २७५ १८४ २५५ २६१ ilmililili १६७ ७३ ६५ १२६ १८१ १३७ २०८ २८१ २१४ १२२ २४० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380