Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 355
________________ १२७ 10 ५७ जायते शीलमा जीवैः प्रायेण जीवदिभ ज्ञातस्त्रीचरिताः सन्तो ज्ञानं स्यात्कुमतान्धकार ज्ञानैकसुरसालस्य ज्योतिर्जालमिवाब्जिनी २३१ ५६ १७३ ख खट्वां जीवाकुलां खलानामेव वैदग्ध्यं खात्रस्वरान्तः स्थितवस्तुनाद ग गजभुजङ्गविहङ्ग गन्तव्यं नगरशतं गमितव्यं गमत्येव गर्दभयानमसंस्कृत गीतशास्त्रविनोदेन गुणगुणैः सहितोऽपि गोपाङ्गनावदनचुम्बनलालसाय ग्रामे वससि हे बाले ! ग्रामो नास्ति कुतः सीमा ? २१२ २२४ २११ १९७ २९५ २०६ ५७ ६८ १५३ २३० १४८ २०६ १८३ तज्जनैर्न परिवारराजि तनुरतनुरपि स्या तर्कोऽप्रतिष्ठः श्रुतयोऽपि तावत्कर्णरसायनं सुखयति तावत्पञ्चमकाकलिं कलयितुं तिलकुसुमसमत्वं तूलिकातैलताम्बूल तृणं ब्रह्मविदः स्वर्ग तृणति वज्र वज्रति तृष्णा हि कृष्णाहिवधूरिवोग्रा तै कर्पूरलवा सुधांशु तोयत्यग्निरपि त्वत्कीर्त्या धवलीकृते त्वयि वर्षति पर्जन्ये ५६ घटो जन्मस्थानं मृगपरिजनो २४६ च १३९ २९९ २७२ २४८ २६० ५० ७२ चत्वारः पुरुषोत्तमस्य चन्दो चन्दन पवन जल चन्द्रः क्षयी प्रकृति चन्द्रे लाञ्छनता हिमं चरित्रैरेव पुत्राणां चरैः पश्यन्ति राजानः चारितं दयितया समाहृतं चिन्तितं दुरितमन्यजने चिरं जीव चिरं नन्द चिरं जीव चिरं नन्द १२६ २४३ १९६ २२ १५२ ३०१ २१५ ८४ २७७ २३७ २५६ दंभसंरम्भिणां दंभं दत्तस्तेन जगत्य दम्भात्सुरङ्गागतमन्त्रि दम्भेन मंत्री कपटेन धर्मः दर्शनाद् दुरितध्वंसी दशताम्रपलावर्त दानं च शीलं च दानं दुरितनाशाय दानं सुपात्रे विशदं दानादानरतैः सदैव शिशुकै दिग्वालाश्चन्द्रमौलिर्वहति २६१ ३ जं जं समयं जम्बूको हुडुयुद्धन जाड्यं धियो हरति सिञ्चति जातेन चाण्डालकुलो जामाता कृष्णसर्पश्च २४७ २३९ २२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380